SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 799 // उक्ताः अधुना तथाविधा एव विकृतीः प्रतिपादयन्नाह णव विगतीतो पं० तं०-खीरंदधिंणवणीतं सप्पिं तेलंगुलो महुंमज्जं मंसं / / सूत्रम् 674 / / णवसोतपरिस्सवा बोंदी पण्णत्ता, तं०- दो सोत्ता दोणेत्ता दोघाणा मुहं पोसे पाऊ॥सूत्रम् 675 // णवविधे पुन्ने पं० तं०- अन्नपुन्ने 1 पाणपुण्णे 3 वत्थपुन्ने 3 लेणपुण्णे 4 सयणपुन्ने 5 मणपुन्ने 6 वतिपुण्णे 7 कायपुण्णे 8 नमोक्कारपुण्णे 9 // सूत्रम् 676 // णव पावस्सायतणा पं० तं०-पाणातिवाते मुसावाते जाव परिग्गहे कोहे माणे माया लोभे॥सूत्रम् 677 // नवविधे पावसुयपसंगे पं० तं०- उप्पाते 1 निमित्ते 2 मंते 3 आतिक्खिते 4 तिगिच्छते 5 / कला 6 आवरणे 7 ऽन्नाणे 8 मिच्छापावतणेति त 9 ॥१॥सूत्रम् 678 // नव विगईओ इत्यादिगतार्थं तथाप्युच्यते किञ्चिद्-विगईओत्ति विकृतयो विकारकारित्वात्, पक्वान्नंतु कदाचिदविकृतिरपि तेनैता नव, अन्यथा तु दशापि भवन्तीति, तथाहि- एक्केण चेव तवओ पूरिज्जइ पूयएण जो ताओ। बिईओऽवि स पुण कप्पड़ निम्विगईअलेवडो नवरं ॥१॥(पञ्चवस्तु३७७) इति। द्वितीयोऽपि विकृतिर्न भवतीति भावः / तत्र क्षीरं पञ्चधा-अजैडकागोमहिष्युष्ट्रीभेदाद्, दधिनवनीतघृतानि चतुर्द्धवोष्ट्रीणां तदभावात्, तैलं चतुर्दा- तिलातसीकुसुम्भसर्षपभेदाद्, गुडो द्विधाद्रवपिण्डभेदाद, मधु त्रिधा-माक्षिककौन्तिकभ्रामरभेदाद, मद्यं द्विधा-काष्ठपिष्टभेदाद, मांसं त्रिधा-जलस्थलाकाशचरभेदादिति / विकृतयश्चोपचयहेतवः शरीरस्येति तस्यैव स्वरूपमाह- नवे त्यादि, नवभिः श्रोतोभिः- छिद्रैः परिश्रवति- मलं एकेन चैव तपकः पूर्यतेऽपूपेन यस्ततो। द्वितीयोऽपि स पुनः कल्पते निर्विकृतिकस्य लेपकृद् नवरम् // 1 // नवममध्ययन नवस्थानम्, सूत्रम् |674-678 विकृतयः, स्रोतांसि, पुण्यभेदाः, पापायतनानि, उत्पादादिपाप| श्रुतप्रसंगा: // 799 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy