SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 800 / क्षरतीति नवश्रोतःपरिश्रवा बोन्दी- शरीरमौदारिकमेवैवंविधं वे श्रोत्रे- कर्णी नेत्रे- नयने घ्राणे- नासिके मुखं- आस्यं पोसएत्ति- उपस्था पायु:- अपानमिति / एवंविधेनापि शरीरेण पुण्यमुपादीयत इति पुण्यभेदानाह-'पुन्ने'त्यादि, पात्रायान्नदानाद्, यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, नवरं लेणं ति लयनं- गृहम्, शयनं- संस्तारको मनसा गुणिषु तोषाद् वाचा प्रशंसनात् कायेन पर्युपासनान्नमस्काराच्च यत्पुण्यं तन्मनः- पुण्यादीनि, उक्तं च- अन्नं पानं च वस्त्रं च, आलयः शयनासनम् / शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम्॥१॥ इति / पुण्यविपर्यासरूपस्य पापस्य कारणान्याह- नव पावस्से त्यादि, कण्ठ्यम्, नवरं पापस्य-अशुभप्रकृतिरूपस्यायतनानि-बन्धहेतव इति / पापहेत्वधिकारात् पापश्रुतसूत्रम्, कण्ठ्यम्, नवरं पापोपादानहेतुः श्रुतं- शास्त्रं पापश्रुतं तत्र प्रसङ्गस्तथाऽऽसेवारूपो विस्तरो वा- सूत्रवृत्तिवार्त्तिकरूपः पापश्रुतप्रसङ्गः। उप्पाए सिलोगो तत्रोत्पात:- प्रकृतिविकाररूपः सहजरुधिरवृष्ट्यादि तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि, तथा निमित्तं- अतीतादिपरिज्ञानोपायशास्त्रं कूटपर्वतादि 2 मन्त्रो- मन्त्रशास्त्रं जीवोद्धरणगारुडादि 3 आइक्खिए त्ति मातङ्गविद्या यदुपदेशादतीतादि कथयन्ति डोण्ड्यो बधिरा इति लोकप्रतीता 4 चैकित्सिकं- आयुर्वेदः 5 कला- लेखाद्या गणितप्रधानाः शकुनरुतपर्यवसाना द्वासप्ततिस्तच्छास्त्राण्यपि तथा 6 आवियते आकाशमनेनेत्यावरणंभवनप्रासादनगरादि तल्लक्षणशास्त्रमपि तथा वास्तुविद्येत्यर्थो 7 ऽज्ञानं-लौकिकश्रुतंभारतकाव्यनाटकादि 8 मिथ्याप्रवचनंशाक्यादितीर्थिकशासनमिति 9 एतच्च सर्वमपि पापश्रुतं संयतेन पुष्टालम्बनेनासेव्यमानमपापश्रुतमेवेति, इतिरेवंप्रकारे, चः समुच्चये // उत्पातादिश्रुतवन्तश्च निपुणा भवन्तीति निपुणपुरुषाभिधानायाह नवणेउणिता वत्थूपं० तं०-संखाणे निमित्ते कातिते पोराणे पारिहत्थिते परपंडिते वातिते भूतिकम्मे तिगिच्छते॥ सूत्रम् 679 // नवममध्ययनं नवस्थानम्, सूत्रम् 674-678 विकृतयः, स्रोतांसि, पुण्यभेदाः, पापायतनानि, उत्पादादिपापश्रुतप्रसंगा: सूत्रम् 679-681 नैपुणिकवस्तूनि, गोदासादि गणाः, कोटिनवकम् 2 // 800 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy