________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ / / 801 // नवममध्ययनं नवस्थानम्, सूत्रम् 679-681 नैपुणिकवस्तूनि, गोदासादिगणाः, कोटिनवकम् समणस्सणं भगवतो महावीरस्स णव गणा हुत्था, तं०- गोदासे गणे उत्तरबलिस्सहगणे उद्देहगणे चारणगणे उद्दवातितगणे विस्सवातितगणे कामहितगणे माणवगणे कोडितगणे ९॥सूत्रम् 680 // समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णवकोडिपरिसुद्धे भिक्खे पं० तं०- ण हणइण हणावइ हणतंणाणुजाणइण पतति ण पतावेति पतंतं णाणुजाणति ण किणति ण कितावेति किणतंणाणुजाणति // सूत्रम् 681 // नव निउणेत्यादि, निपुणं- सूक्ष्मज्ञानं तेन चरन्तीति नैपुणिकाः निपुणा एव वा नैपुणिका: वत्थु त्ति आचार्यादिपुरुषवस्तूनि पुरुषा इत्यर्थः, संखाणे सिलोगो, सङ्ख्यानं-गणितंतद्योगात्पुरुषोऽपितथा, सङ्ख्याने वा विषये निपुण इति, एवमन्यत्रापि, नवरं निमित्तं-चूडामणिप्रभृति कायिकं-शारीरिकमिडापिङ्गलादिप्राणतत्त्वमित्यर्थः, पुराणो-वृद्धः,सच चिरजीवित्वाद् दृष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा- शास्त्रविशेषस्तज्ज्ञो निपुणप्रायो भवति, पारिहत्थिए त्ति प्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनतया कर्तेति, तथा परः- प्रकृष्टः पण्डितः परपण्डितो- बहुशास्त्रज्ञः परो वा- मित्रादिः पण्डितो यस्य स तथा, सोऽपि निपुणसंसर्गानिपुणो भवति, वैद्यकृष्णकवदिति, वादी-वादलब्धिसम्पन्नो यः परेण न जीयते मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र निपुणस्तथा चिकित्सिते निपुणः, अथवा अनुप्रवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि- अध्ययनविशेषा एवेति / एते च नैपुणिकाः साधवो गणान्तर्भाविनो भवन्तीति गणसूत्रंसमणस्से त्यादि सूत्रं कण्ठ्यम्, नवरं गणा- एकक्रियावाचनानां साधूनां समुदायाः गोदासादीनि च तन्नामानीति / उक्तगणवर्त्तिनां च साधूनां यद्भगवता प्रज्ञप्तं तदाह- समणेण मित्यादि, नवभिः कोटिभि-विभागैः परिशुद्धं-निर्दोष नवकोटिपरिशुद्ध भिक्षाणां समूहो भैक्षं प्रज्ञप्तम्, तद्यथा-न हन्ति साधुःस्वयमेव गोधूमादिदलनेन न घातयति परेण गृहस्थादिना / / 801 //