________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 802 // नवममध्ययन नवस्थान सूत्रम् 682 घ्नन्तंन-नैव अनुजानाति अनुमोदनेन तस्य वादीयमानस्याप्रतिषेधनेन अप्रतिषिद्धमनुमत मिति वचनाद् हननप्रसङ्गजननाच्चेति, आह च-कामं सयं न कुव्वइ जाणंतो पुण तहवि तग्गाही। वड्डेइ तप्पसंगं अगिण्हमाणो उ वारेइ॥१॥ (पिण्डनि० 111) इति तथा हतं-पिष्टं सत् गोधूमादि मुद्गादिवा अहतमपि सन्न पचति स्वयम्, शेषं प्राग्वत्, सुगमंच, इह चाद्याः षट्कोटयोऽविशोधिकोट्यामवतरन्ति आधाकर्मादिरूपत्वादन्त्यास्तु तिम्रो विशोधिकोट्यामिति, उक्तं च-सा नवहा दुह कीरइ उग्गमकोडी विसोहिकोडी य। छसु पढमा ओयरई कीयतियंमी विसोही उ॥१॥ (दशवै०नि० 241) इति नवकोटीशुद्धाहारग्राहिणां कथञ्चिनिर्वाणाभावे देवगतिर्भवत्येवेति देवगतिगतवस्तुस्तोममभिधित्सुः 'ईसाणस्से'त्यादि सूत्रनवकमाह ईसाणस्सणं देविंदस्स देवरण्णो वरुणस्स महारन्नो णव अग्गमहिसीओ पं०॥ सूत्रम् 682 // ईसाणस्सणं देविंदस्स देवरण्णो अग्गमहिसीणंणव पलिओवमाइंठिती पं०, ईसाणे कप्पे उक्कोसेणं देवीणंणव पलिओवमाई ठिती पं०॥सूत्रम् 683 // नव देवनिकाया पं० तं०- 'सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य। तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य॥१॥' अव्वाबाहाणं देवाणं नव देवा नव देवसया पं० एवं अग्गिच्चावि, एवं रिट्ठावि।सूत्रम् 684 // __णव गेवेज्जविमाणपत्थडा पं० तं०- हेट्ठिमहेट्ठिमगेविजविमाणपत्थडे हेट्ठिममज्झिमगेविजविमाणपत्थडे हेट्ठिमउवरिमगेविजविमाणपत्थडे मज्झिमहेट्ठिमगेविजविमाणपत्थडे मज्झिममज्झिमगेविजविमाणपत्थडे मज्झिमउवरिमगेविजविमाणपत्थडे उवरि (r) कामं न करोतीति सत्यं तथापि जानानस्तद्ग्राही। पुनस्तत्प्रसङ्गं वर्धयति अगृह्णानस्तु वारयति // 1 // ॐ सा नवविधा कोटी द्विधा क्रियते उद्गमकोटिविशोधिकोटिश्च / षट्सु प्रथमावतरति क्रीतत्रिके विशोधिरेव // 1 // ईशानवरुणाग्रमहिष्यः, ईशानाग्र| महिषी| तत्कल्पपरि| गृहीतानां | स्थितिः, | लोकान्तिकाः, | ग्रैवेयकप्रस्तटनामानि