SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ नवस्थानम्, सूत्रम् / / 803 // प्रायश्चित्तानि महेट्ठिमगेवि० उवरिममज्झिम० उवरिमरगेविजविमाणपत्थडे, एतेसिणंणवण्हंगेविजविमाणपत्थडाणंणव नामधिज्जा पं० तं०- नवममध्ययनं भद्दे सुभद्दे सुजाते सोमणसे पितदरिसणे।सुदंसणे अमोहे य सुप्पबुद्धे जसोधरे ॥१॥सूत्रम् 685 // सुगमंचेदम्, नवरं नव पलिओवमाई ति नवैव, तासां सपरिग्रहत्वाद्, उक्तं च-सपरिग्गहेयराणं सोहमीसाण पलिय 1 साहीयं |686-688 / उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं // 1 // (बृहत्सं०१७) इति सारस्सय गाहा सारस्वताः१ आदित्या 2 वह्नयो 3 वरुणा आयु: परिणामा, 4 गईतोया-५ स्तुषिता 6 अव्याबाधा 7 आग्नेयाः 8, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्ठास्तु कृष्णराजिमध्यभाग-2 नवनवमिकावर्तिनि रिष्ठाभविमानप्रस्तटे परिवसन्तीति ।अनन्तरं ग्रैवेयकविमानानि उक्तानि, तद्वासिनश्चायुष्मन्तो भवन्तीत्यायुःपरिणाम- भिक्षाः, भेदानाह नवविहे आउपरिणामे पं० तं०- गतिपरिणामे गतिबंधणपरिणामे ठिइपरिणामे ठितिबंधणपरिणामे उझुगारवपरिणामे अहेगारवपरिणामे तिरितंगारवपरिणामे दीहंगारवपरिणामे रहस्संगारवपरिणामे ॥सूत्रम् 686 // णवणवमिताणं भिक्खुपडिमा एगासीते रातिदिएहिं चउहिंय पंचुत्तरेहिं भिक्खासतेहि अधासुत्ता जाव आराहिता तावि भवति / सूत्रम् 687 // णवविधे पायच्छित्ते पं० तं०-आलोयणारिहे जाव मूलारिहे अणवठप्पारिहे। सूत्रम् 688 // नवविहे त्यादि, आउपरिणामे त्ति आयुषः- कर्मप्रकृतिविशेषस्य परिणामः- स्वभावः शक्तिः धर्म इत्यायुःपरिणामस्तत्र 803 // गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गतिपरिणाम 1, स्तथा येनायुःस्वभावेन प्रतिनियतगति-0 0 सौधर्मेशानयोः सपरिग्रहाणामितरासां च देवीनां पल्यमधिकं च / उत्कृष्टं सप्त पञ्चाशद् नव पञ्चपञ्चाशच // 1 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy