________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 804 // नवममध्ययन नवस्थानम्, सूत्रम् 686-688 आयु:परिणामा, कर्मबन्धो भवति यथा नारकायुःस्वभावेन मनुष्यतिर्यग्गतिनामकर्म बध्नाति न देवनरकगतिनामकर्मेति स गतिबन्धन-8 परिणाम 2 स्तथा आयुषो या अन्तर्मुहूर्त्तादित्रयस्त्रिंशत्सागरोपमान्ता स्थितिर्भवति सा स्थितिपरिणाम 3 स्तथा येन पूर्वभवायुःपरिणामेन परभवायुषो नियतां स्थितिं बध्नाति स स्थितिबन्धनपरिणामो, यथा तिर्यगायुःपरिणामेन देवायुष उत्कृष्टतोऽप्यष्टादश सागरोपमाणीति 4 तथा येनायुःस्वभावेन जीवस्योर्ध्वदिशिगमनशक्तिलक्षणः परिणामो भवतिसऊर्ध्वगौरवपरिणामः, इह गौरवशब्दोगमनपर्याय:५, एवमितरौ द्वाविति 6-7, तथा यत आयुःस्वभावाज्जीवस्य दीर्घ-दीर्घगमन नवनवमिकातया लोकान्ताद्लोकान्तं यावद्गमनशक्तिर्भवति स दीर्घगौरवपरिणामः 8, एवं च यस्माद्धस्वंगमनंसह्रस्वगौरवपरिणामः, भिक्षाः, सर्वत्र प्राकृतत्वादनुस्वार इति, अन्यथाप्यूह्यमेतदिति ९॥अनन्तरमायुःपरिणाम उक्तस्तत्रैव चायुःपरिणामविशेषे सति तपः प्रायश्चित्तानि शक्तिर्भवतीति तपोविशेषाभिधानायाह- नवनवमिए त्यादि कण्ठ्यम्, नवरं नव नवमानि दिनानि यस्यां सा नवनवमिका नवनवमानि च भवन्ति नवसु नवकेष्विति तत्परिमाणेयमिति, नव च नवकान्येकाशीतिरितिकृत्वा एकाशीत्या रात्रिन्दिवैरहोरात्रैर्भवति, तथा प्रथमनवके प्रतिदिनमेका दत्तिः पानकस्य भोजनस्य चेत्येवमेकोत्तरया वृद्ध्या नवमे नवके नव नव दत्तयः, ततश्च सर्वसङ्कलनया चतुर्भिश्च पश्चोत्तरैर्भिक्षाशतैर्यथासूत्रं यथाकल्पं यथामार्ग यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आराधिता चापि भवतीति / इयं च जन्मान्तरकृतपापकर्मप्रायश्चित्तमिति प्रायश्चित्तनिरूपणसूत्रम्, तच्चगतार्थमिति / प्रायश्चित्तं च भरतादिक्षेत्रेष्वेवेति तद्गतवस्तुविशेषप्रतिपादनाय 'जंबूदीवेत्यादि एरवए कूडनामाई'इत्येतदन्तं सूत्रप्रपञ्चमाह जंबूमंदरदाहिणेणं भरहे दीहवेतड्ढे नव कूडा पं० 20- सिद्धे 1 भरहे 2 खंडग 3 माणी 4 वेयड 5 पुन्न 6 तिमिसगुहा 7 / भरहे 8 // 804 //