________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 905 // स्नानविलेपनाभरणादिविभूषः प्रकल्पितप्रधानद्विपपतिपृष्ठाधिरूढो वल्गनादिविविधक्रियाकारिसदपसर्पच्चतुरङ्गसैन्य- दशममध्ययन समन्वितः पुष्यमाणसमुद्घष्यमाणागणितगुणगणः सामन्तामात्यमन्त्रिराजदौवारिकदूतादिपरिवृतः सान्तःपुरपौरजनपरिगत दशस्थानम्, सूत्रम् आनन्दमयमिव सम्पादयन् महीमण्डलमाखण्डल इवामरावत्या नगरान्निर्जगाम निर्गत्य च समवसरणमभिगम्य यथाविधि 754-756 भगवन्तं भव्यजननलिनवनविबोधनाभिनवभानुमन्तं महावीरं वन्दित्वोपविवेश, अवगतदशार्णभद्रभूपाभिप्रायं च तन्मान- छद्मस्थाज्ञेयाः केवलिज्ञेयाः विनोदनोद्यतं कृताष्टमुखे प्रतिमुखं विहिताष्टदन्ते प्रतिदन्तं कृताष्टपुष्करिणीके प्रतिपुष्करिणि निरूपिताष्टपुष्करे प्रतिपुष्कर पदार्थाः, विरचिताष्टदले प्रतिदलं विरचितद्वात्रिंशद्वद्धनाटके वारणेन्द्रे समारूढं स्वश्रिया निखिलंगगनमण्डलमापूरयन्तममरपतिमव- | दशाभेदाः, कर्मविपालोक्य कुतोऽस्मादृशामीदृशी विभूतिः कृतोऽनेन निरवद्यो धर्म इति ततोऽहमपितं करोमीति विभाव्य प्रवव्राज, जितोऽहमधुना कादि-दशात्वयेति भणित्वा यमिन्द्रः प्रणिपपातेति सोऽयं दशार्णभद्रः सम्भाव्यते परमनुत्तरोपपातिकाङ्गेनाधीतः, क्वचित्सिद्धश्च श्रूयत दशकाध्यइति, तथा अतिमुक्त एवं श्रूयते अन्तकृद्दशाङ्गे- पोलासपुरे नगरे विजयस्य राज्ञः श्रीनाम्न्या देव्या अतिमुक्तको नाम पुत्रः यनानि, उत्सर्पिण्यादिषड्डार्षिको गौतमं गोचरगतं दृष्ट्वा एवमवादीत्- के यूयं किं वा अटथ?, ततो गौतमोऽवादीत्- श्रमणा वयं भिक्षार्थं च कालमानम् पर्यटामः / तर्हि भदन्तागच्छत तुभ्यं भिक्षां दापयामीति भणित्वा अङ्गल्या भगवन्तं गृहीत्वा स्वगृहमानैषीत्, ततः श्रीदेवी (तत्तदध्ययन कथानकानि) हृष्टा भगवन्तं प्रतिलम्भयामास, अतिमुक्तकः पुनरवोचत्- यूयं व वसथ?, भगवानुवाच- भद्र! मम धर्माचार्याः श्रीवर्द्धमानस्वामिन उद्याने वसन्ति तत्र वयं परिवसामो, भदन्त! आगच्छाम्यहं भवद्भिः सार्धं भगवतो महावीरस्य पादान्। // 905 // वन्दितुं?, गौतमोऽवादीद्- यथासुखं देवानां प्रिय!, ततो गौतमेन सहागत्यातिमुक्तकः कुमारो भगवन्तं वन्दते, स धर्म श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावब्रवीद्- यथा संसारान्निविण्णोऽहं प्रव्रजामीत्यनुजानीतं मां युवाम्, तावूचतुर्बालस्त्वम्