________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 904 // एवं- काकन्द्यां नगर्यां भद्रासार्थवाहीसुतो धन्यको नाम महावीरसमीपे धर्ममनुश्रुत्य महाविभूत्या प्रव्रजितः षष्ठोपवासी दशममध्ययनं उज्झ्यमानलब्धाचाम्लपारणो विशिष्टतपसा क्षीणमांसशोणितो राजगृहे श्रेणिकमहाराजस्य चतुर्दशानां श्रमणसहस्राणां दशस्थानम्, सूत्रम् मध्येऽतिदुष्करकारक इति महावीरेण व्याहृतस्तेन च राज्ञा सभक्तिकं वन्दित उपबृंहितश्च कालं च कृत्वा सर्वार्थसिद्धविमान 754-756 उत्पन्न इति, एवं सुनक्षत्रोऽपीति, कार्तिक इति हस्तिनागपुरे श्रेष्ठी इभ्यसहस्रप्रथमासनिकः श्रमणोपासको जितशत्रुराजस्या- छद्मस्थाज्ञेयाः केवलिज्ञेयाः भियोगाच्चपरिव्राजकस्यमासक्षपणपारणके भोजनं परिवेषितवान् तमेव निर्वेदं कृत्वा मुनिसुव्रतस्वामिसमीपे प्रव्रज्यांप्रतिपन्न पदार्थाः, वान् द्वादशाङ्गधरो भूत्वा शक्रत्वेनोत्पन्न इत्येवं यो भगवत्यां श्रूयते सोऽन्य एव अयं पुनरन्योऽनुत्तरसुरेषूपपन्न इति, शालिभद्र दशाभेदाः, कर्मविपाइति यः पूर्वभवे सङ्गमनामा वत्सपालोऽभवत्, सबहुमानं च साधवे पायसमदात्, राजगृहे गोभद्रश्रेष्ठिनः पुत्रत्वेनोत्पन्नो, कादि-दशादेवीभूतगोभद्रश्रेष्ठिसमुपनीतदिव्यभोजनवसनकुसुमविलेपनभूषणादिभिर्भोगाङ्रङ्गनानां द्वात्रिंशता सह सप्तभूमिकरम्यहर्म्य दशकाध्यतलगतोललति स्म, वाणिजकोपनीतलक्षमूल्यबहुरत्नकम्बला गृहीता भद्रया शालिभद्रमात्रा वधूनांपादप्रोञ्छनीकृताश्चेति- यनानि, उत्सर्पिण्यादिश्रवणाज्जातकुतूहले दर्शनार्थं गृहमागते श्रेणिकमहाराजे जनन्याऽभिहितो-यथा त्वांस्वामी द्रष्टुमिच्छतीत्यवतर प्रासादशृङ्गात् / कालमानम् स्वामिनं पश्येतिवचनश्रवणादस्माकमप्यन्यः स्वामीति भावयन् वैराग्यमुपजगाम वर्द्धमानस्वामिसमीपे च प्रवव्राज, (तत्तदध्ययन कथानकानि) विकृष्टतपसा क्षीणदेहः शिलातले पादपोपगमनविधिनाऽनुत्तरसुरेषूत्पन्नवानिति सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिकाङ्गेनाधीत इति, 'तेतलीतिय' त्ति तेतलिसुत इति यो ज्ञाताध्ययनेषु श्रूयते, स नायम्, तस्य सिद्धिगमनश्रवणात्, तथा दशार्णभद्रोदशार्णपुरनगरवासी विश्वम्भराविभुर्यो भगवन्तं महावीरं दशार्णकूटनगरनिकटसमवसृतमुद्यानपालवचनादुपलभ्य यथानकेनापि वन्दितो भगवांस्तथा मया वन्दनीय इति राज्यसम्पदवलेपाद्भक्तितश्च चिन्तयामास, ततः प्रातः सविशेषकृत // 904 //