________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 906 // किं जानासि?, ततोऽतिमुक्तकोऽवादीत्- हे अम्बतात! यदेवाहं जानामि तदेव न जानामि, यदेव न जानामि तदेव जानामि, दशममध्ययन ततस्तौ तमवादिष्टां- कथमेतत्?, सोऽब्रवीत्- अम्बतात! जानाम्यहं यदुत- जातेनावश्यं मर्त्तव्यम्, न जानामि तु कदा वा दशस्थानम्, सूत्रम् कस्मिन् वा कथं वा कियच्चिराद्वा?, तथा न जानामि कैः कर्मभिर्निरयादिषु जीवा उत्पद्यन्ते एतत्पुनर्जानामि यथा स्वयंकृतैः 754-756 कर्मभिरिति, तदेवं मातापितरौ प्रतिबोध्य प्रवव्राज तपः कृत्वाच सिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्त- छद्मस्थाज्ञेयाः केवलिज्ञेयाः स्तदपर एवायं भविष्यतीति, दस आहिय त्ति दशाध्ययनान्याख्यातानीत्यर्थः॥ आचारदशानामध्ययनविभागमाह-आयारे न पदार्थाः, त्यादि, असमाधिर्ज्ञानादिभावप्रतिषेधोऽप्रशस्तो भाव इत्यर्थस्तस्य स्थानानि-पदानि असमाधिस्थानानि-यैरासेवितैरात्म- दशाभेदाः, परोभयानामिह परत्र चोभयत्र वा असमाधिरुत्पद्यते तानीति भावः / तानि च विंशतिर्दुतचारित्वादीनि तत एवावगम्यानीति, कर्मविपा कादि-दशातत्प्रतिपादकमध्ययनमसमाधिस्थानानीति प्रथमम्, तथा एकविंशतिः शबलाः शबलं-कर्बुरं द्रव्यतः पटादिभावतःसातिचारं दशकाध्यचारित्रम्, इह च शबलचारित्रयोगाच्छबलास्साधवस्ते च करकर्मप्रकारान्तरमैथुनादीन्येकविंशतिपदानि तत्रैवोक्तरूपाणि यनानि, उत्सर्पिण्यादिसेवमाना उपाधित एकविंशतिर्भवन्ति तदर्थमध्ययनमेकविंशतिशबला इत्यभिधीयते 2, तेत्तीसमासायणाउ त्ति ज्ञानादिगुणा कालमानम् आ-सामस्त्येन शात्यन्ते-अपध्वस्यन्ते यकाभिस्ता आशातना-रत्नाधिकविषयाविनयरूपाः पुरतोगमनादिकास्तत्प्रसिद्धा कथानकानि) स्त्रयस्त्रिंशद्भेदा यत्राभिधीयन्ते तदध्ययनमपितथोच्यत इति 3, अद्वेत्यादि, अष्टविधा गणिसम्पद् आचारश्रुतशरीरवचनादिका आचार्यगुणर्द्धिरष्टस्थानकोक्तरूपा यत्राभिधीयते तदध्ययनमपितथोच्यत इति 4, दसे त्यादि, दश चित्तसमाधिस्थानानि येषु // 906 // सत्सु चित्तस्य प्रशस्तपरिणतिर्जायते तानि तथा, असमुत्पन्नपूर्वकधर्मचिन्तोत्पादादीनि तत्रैव प्रसिद्धान्यभिधीयन्ते यत्र तत्तथैवोच्यत इति ५,एक्कारेत्यादि, एकादशोपासकानां- श्रावकाणांप्रतिमाः- प्रतिपत्तिविशेषा दर्शनव्रतसामायिकादिविषयाः (तत्तदध्ययन