________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ सूत्रम् // 907 // प्रतिपाद्यन्ते यत्र तत्तथैवोच्यत इति 6, बारसेत्यादि, द्वादश भिक्षुणां प्रतिमा- अभिग्रहा मासिकीद्विमासिकीप्रभृतयो दशममध्ययनं यत्राभिधीयन्ते तत्तथोच्यते, पज्जो इत्यादि, पर्याया ऋतुबद्धिकाः द्रव्यक्षेत्रकालभावसम्बन्धिन उत्सृज्यन्ते- उज्झ्यन्ते यस्यां दशस्थानम्, सा निरुक्तविधिना पर्योसवना अथवा परीति- सर्वतः क्रोधादिभावेभ्यः उपशम्यते यस्यां सा पर्युपशमना अथवा परिः 754-756 सर्वथा एकक्षेत्रे जघन्यतःसप्ततिदिनानि उत्कृष्टतः षण्मासान् वसनं निरुक्तादेव पर्युषणा तस्याः कल्प:- आचारो मर्यादेत्यर्थः छद्मस्थाज्ञेयाः पर्योसवनाकल्प: पर्युपशमनाकल्पः पर्युषणाकल्पोवेति,सच सक्कोसजोयणं विगइनवय मित्यादिकस्तत्रैव प्रसिद्धस्तदर्थमध्ययन केवलिज्ञेयाः पदार्थाः, स एवोच्यत इति 8, तीस मित्यादि, त्रिंशन्मोहनीयकर्मणो बन्ध-स्थानानि-बन्धकारणानि वारिमज्झेऽवगाहित्ता, तसे पाणे दशाभेदाः, विहिंसई त्यादिकानि तत्रैव प्रसिद्धानि मोहनीयस्थानानि तत्प्रतिपादकमध्ययनं तथैवोच्यत इति 9, आजाइट्ठाण मिति आजनन कर्मविपा कादि-दशामाजाति:- सम्मूर्च्छनगर्भोपपाततो जन्म तस्याः स्थानं-संसारस्तत्सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत दशकाध्यइति १०॥प्रश्मव्याकरणदशा इहोक्तरूपा न दृश्यन्ते दृश्यमानास्तु पञ्चाश्रवपञ्चसंवरात्मिका इति, इहोक्तानां तूपमादीनाम- यनानि, उत्सर्पिण्यादिध्ययनानामक्षरार्थः प्रतीयमान एवेति, नवरं पसिणाई ति प्रश्नविद्या यकाभिः क्षौमकादिषु देवतावतारः क्रियत इति, तत्र कालमानम् क्षौमकं- वस्त्रं अद्दागो- आदर्शोऽङ्गष्ठो- हस्तावयवो बाहवो- भुजा इति // बन्धदशानामपि बन्धाद्यध्ययनानि श्रौतेनार्थेन / (तत्तदध्ययनव्याख्यातव्यानि / द्विगृद्धिदशाश्वस्वरूपतोऽप्यनवसिताः। दीर्घदशाः स्वरूपतोऽनवगता एव, तदध्ययनानि तु कानिचिन्नरका कथानकानि) वलिकाश्रुतस्कन्धे उपलभ्यन्ते, तत्र चन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनम्, तथाहि-राजगृहे महावीरस्य चन्द्रो ज्योतिष्कराजो // 20 // वन्दनं कृत्वा नाट्यविधिं चोपदर्य प्रतिगतो, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवांश्चोवाच- श्रावस्त्यामङ्गजिन्नामा अयं गृहपतिरभूत् पार्श्वनाथसमीपे च प्रव्रजितो विराध्य च मनाक् श्रामण्यं चन्द्रतयोत्पन्नो महाविदेहे च सेत्स्यतीति, तथा