SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 908 // सूरवक्तव्यताप्रतिबद्धं सूरम्, सूरवक्तव्यता च चन्द्रवद्, नवरं सुप्रतिष्ठो नाम्ना बभूवेति, शुक्रो- ग्रहस्तद्वक्तव्यता चैवं- राजगृहे दशममध्ययनं भगवन्तं वन्दित्वा शुक्रे प्रतिगते गौतमस्य तथैव भगवानुवाच- वाणारस्यां सोमिलनामा ब्राह्मणोऽयमभवत्, पार्श्वनाथं दशस्थानम्, सूत्रम् चापृच्छत्-'ते भंते! जवणिज्जं', तथा सरिसवया मासा कुलत्था य ते भोजा? एगे भवं दुवे भव'मित्यादि, भगवता चैतेषु 754-756 विभक्तेष्वाक्षिप्तः श्रावको भूत्वा पुनर्विपर्यासादारामादिलौकिकधर्मस्थानानि कारयित्वा दिक्प्रोक्षकतापसत्वेन प्रव्रज्य छद्मस्थाज्ञेयाः प्रतिषष्ठपारणकं क्रमेण पूर्वादिदिग्भ्य आनीय कन्दादिकमभ्यवजहार, अन्यदाऽसौ यत्र क्वचन गर्तादौ पतिष्यामि तत्रैव केवलिज्ञेयाः पदार्थाः, प्राणांस्त्यक्ष्यामीत्यभिग्रहमभिगृह्य काष्ठमुद्रया मुखं बद्धा उत्तराभिमुखः प्रतस्थौ, तत्र प्रथमदिवसेऽपराह्नसमयेऽशोकतरोरधो दशाभेदाः, होमादिकर्म कृत्वोवास, तत्र देवेन केनाप्युक्तोऽहो सोमिलब्राह्मणमहर्षे! दुष्प्रव्रजितं ते, पुनर्द्वितीयेऽहनि तथैव सप्तपर्णस्याध कर्मविपा कादि-दशाउषित उक्तः / तृतीयादिषु दिनेष्वश्वत्थवटोदुम्बराणामध उषितो भणितो देवेन, ततः पञ्चमदिनेऽवादीदसौ- कथं नु नाम मे दशकाध्यदुष्प्रव्रजितं?, देवोऽवोचत्- त्वं पार्श्वनाथस्य भगवतः समीपेऽणुव्रतादिकं श्रावकधर्मं प्रतिपद्याधुना अन्यथा वर्त्तस इति यनानि, उत्सर्पिण्यादिदुष्प्रव्रजितं तव, ततोऽद्यापि तमेवाणुव्रतादिकं धर्मं प्रतिपद्यस्व येन सुप्रव्रजितं तव भवतीत्येवमुक्तस्तथैव चकार, ततः कालमानम् श्रावकत्वं प्रतिपाल्यानालोचितप्रतिक्रान्तः कालंकृत्वा शुक्रावतंसके विमाने शुक्रत्वेनोत्पन्न इति / तथा श्रीदेवीसमाश्रयमध्ययन (तत्तदध्ययन कथानकानि) श्रीदेवीति, तथाहि-सा राजगृहे महावीरवन्दनाय सौधर्मादाजगाम, नाट्यं दर्शयित्वा प्रतिजगाम च, गौतमस्तत्पूर्वभवंड पप्रच्छ, भगवांस्तं जगाद-राजगृहे सुदर्शनश्रेष्ठी बभूव प्रियाभिधानाच तद्भार्या तयोः सुता भूतानाम बृहत्कुमारिका पार्श्वनाथसमीपे प्रव्रजिता शरीरबकुशा जाता सातिचारा च मृत्वा दिवं गता महाविदेहे च सेत्स्यतीति / तथा प्रभावती- चेटकदुहिता वीतभयनगरनायकोदायनमहाराजभार्या यया जिनबिम्बपूजार्थं स्नानान्तरं चेट्या सितवसनापणेऽपि विभ्रमाद्रक्तवसनमुप // 908 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy