________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 640 // वस्त्रपात्राद्युपकरणानामशनपानाद्याहाराणांचचक्षुर्निरीक्षणरूपा, क्षेत्रप्रत्युपेक्षणा कायोत्सर्गनिषदनशयनस्थानस्य स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठानकरणार्थं कालविशेषस्य पर्यालोचना, भावप्रत्युपेक्षणा धर्मजागरिकादिरूपा, यथा- किं कयं किंवा सेसं किं करणिज्जंतवं च न करेमि? | पुव्वावरत्तकाले जागरओ भावपडिलेहणा॥ १॥(ओघनि० 262) इति, तत्र प्रत्युपेक्षणायांप्रमादः-शैथिल्यमाज्ञाऽतिक्रमोवा प्रत्युपेक्षणाप्रमादोऽनेन च प्रमार्जनाभिक्षाचर्यादिषु इच्छाकारमिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु यः प्रमादोऽसावुपलक्षितस्तस्यापि सामाचारीगतत्वेन षष्ठप्रमादलक्षणाव्यभिचारित्वादिति / अनन्तरं प्रत्युपेक्षाप्रमाद उक्तः, अथ तामेव तद्विशिष्टामाह छव्विधा पमायपडिलेहणा पं० तं०- आरभडासंमद्दा वजेयव्वा यमोसली ततिता। पप्फोडणा चउत्थी वक्खित्ता वेतिया छट्ठी॥ १॥छव्विहा अप्पमायपडिलेहणा पं० तं०- अणच्चावितं अवलितं अणाणुबंधिं अमोसलिंचेव। छप्पुरिमा नवखोडा पाणी पाणविसोहणी॥२॥ सूत्रम् 503 // छलेसाओ पं० तं०- कण्हलेसा जावसुक्कलेसा, पंचिंदियतिरिक्खजोणियाणंछ लेसाओ पं० तं०- कण्हलेसा जाव सुक्कलेसा, एवं मणुस्सदेवाणवि।सूत्रम् 504 // सक्कस्सणं देविंदस्स देवरन्नो सोमस्स महारन्नो छ अग्गमहिसीतोपं०, सक्कस्सणं देविंदस्स देवरणोजमस्स महारन्नो छ अग्गमहिसीओपं०॥ सूत्रम् 505 // ईसाणस्स णं देविंदस्स मज्झिमपरिसाए देवाणं छ पलिओवमाई ठिती पं०॥सूत्रम् 506 // छ दिसिकुमारिमहतरितातो पं० तं०- रूता रूतंसा सुरूवा रूपवती रूपकंता रूतप्पभा, छ विजुकुमारिमहत्तरितातो पं० 20 षष्ठमध्ययन घटस्थानम्, सूत्रम् 503-509 प्रमादाप्रमादप्रतिलेखनाः, तिर्यग्नरलेश्या:, शक्रसोमे शानयमयोरामहिष्यः ईशानेन्द्रमध्यपर्षहेवस्थितिः | दिग्विद्युत्कुमारीमहत्तरिका: १२,धरणभूतानन्दादीनामग्रमहिष्यः, धरणभूतानन्दाना सामानिकाः (प्रतिलेखनास्वरूपम्) // 640 //