SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-२ // 639 // छविहे पमाते पं० तं०- मजपमाएणिद्दपमाते विसयपमाते कसायपमाते जूतपमाते पडिलेहणापमाए। सूत्रम् 502 // षष्ठमध्ययन छही त्यादि इदंच सूत्रं पञ्चस्थानक एव व्याख्यातप्रायम्, नवरं षड्भिः स्थानैरात्मा-जीवः उन्माद- उन्मत्ततां प्राप्नुयात्, षट्स्थानम्, सूत्रम् उन्मादश्चमहामिथ्यात्वलक्षणस्तीर्थकरादीनामवर्णं वदतो भवत्येव तीर्थकराद्यवर्णवदनकुपितप्रवचनदेवतातो वा असौ ग्रहण 501-502 रूपो भवेदिति, पाठान्तरेण 'उम्मायपमाय'न्ति उन्मादः- सग्रहत्वं स एव प्रमादः- प्रमत्तत्वमाभोगशून्यतोन्मादप्रमादो, | अर्हदवर्णादी न्युन्मादअथवोन्मादश्च प्रमादश्च- अहितप्रवृत्तिहिताप्रवृत्ती उन्मादप्रमादं प्राप्नुयादिति, अवन्नं'ति अवर्ण- अश्लाघामवज्ञां वा वदन् कारणानि, व्रजन् वा-कुर्वन्नित्यर्थः, धम्मस्स'त्ति श्रुतस्य चारित्रस्य वा, आचार्योपाध्यायानांच, चतुर्वर्णस्य-श्रमणादिभेदेन चतुष्प्र- मद्यनिद्रा विषयकारस्य, यक्षावेशेन चैव-निमित्तान्तरकुपितदेवाधिष्ठितत्वेन, मोहनीयस्य-मिथ्यात्ववेदशोकादेरुदयेनेति / उन्मादसहचरः कषाय-द्यूतप्रमाद इति तमाह- छविहे त्यादि, षड्विधः- षट्प्रकारः प्रमदनं प्रमादः- प्रमत्तता सदुपयोगाभाव इत्यर्थः, प्रज्ञप्तस्तद्यथा- प्रत्युपेक्षणाः मद्यं-सुरादितदेव प्रमादकारणत्वात् प्रमादो मद्यप्रमादो, यत आह-चित्तभ्रान्तिर्जायते मद्यपानाच्चित्ते भ्रान्ते पापचर्यामुपैति / पापं. प्रमादाः कृत्वा दुर्गतिं यान्ति मूढास्तस्मान्मद्यं नैव देयं न पेयम्॥१॥ इति, एवं सर्वत्र, नवरं निद्रा प्रतीता तद्दोषश्चायं-निद्राशीलो न श्रुतं नापि वित्तं, लब्धुं शक्तो हीयते चैष ताभ्याम् / ज्ञानद्रव्याभावतो दुःखभागी, लोकद्वैते स्यादतो निद्रयाऽलम् // 1 // इति, विषयाःशब्दादयस्तेषां चैवं प्रमादता- विषयव्याकुलचित्तो हितमहितं वा न वेत्ति जन्तुरयम् / तस्मादनुचितचारी चरति चिरं दुःखकान्तारे॥ कषायाः- क्रोधादयस्तेषामप्येवं प्रमादता- चित्तरत्नमसङ्क्लिष्टमान्तरं धनमुच्यते। यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः॥ 1 // (हारी० अष्ट० 24/7) इति, द्यूतं प्रतीतं तदपि प्रमाद एव, यतः- द्यूतासक्तस्य सच्चित्तं, धनं कामाः सुचेष्टितम् / नश्यन्त्येव पर शीर्ष, नामापि च विनश्यति॥१॥ तथा प्रत्युपेक्षणं प्रत्युपेक्षणा, सा च द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र द्रव्यप्रत्युपेक्षणा। // 639 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy