________________ // 638 // श्रीस्थानाङ्गषट्कारणानीति, अत्र भाष्यगाथे-नत्थि छुहाए सरिसा वियणा |जिज्ज तप्पसमणट्ठा। छाओ (बुक्षुक्षितः) वेयावच्चं न तरइ काउं श्रीअभय० अओ भुजे॥१॥ इरियं न य सोहेइ जहोवइ8 च संजमं काउं। थामो वा परिहायइ गुणणुप्पेहासु य असत्तो॥२॥ (पिण्डनि० २६३वृत्तियुतम् भाग-२ 64) त्ति, वोच्छिंदमाणे त्ति परित्यजन् आतङ्के- ज्वरादावुपसर्गे- राजस्वजनादिजनिते प्रतिकूलानुकूलस्वभावे तितिक्षणे अधिसहने कस्याः ?-ब्रह्मचर्यगुप्तेमैथुनव्रतसंरक्षणस्य, आहारत्यागिनो हि ब्रह्मचर्य सुरक्षितं स्यादिति, प्राणिदया चसंपातिमत्रसादिसंरक्षणं तपश्चतुर्थादि षण्मासान्तं प्राणिदयातपस्तच्च तद्धेतुश्च प्राणिदयातपोहेतुस्तस्मात् प्राणिदयातपोहेतोयादिनिमित्तमित्यर्थः, तथा शरीरव्यवच्छेदार्थ- देहत्यागाय आहारं व्यवच्छिन्दन्नातिक्रामत्याज्ञामिति प्रक्रमः, इह गाथेआयको जरमाई राया सन्नायगा य उवसग्गे। बंभवयपालणट्ठा पाणिदया वासमहियाई॥१॥ तवहेउ चतुत्थाई जाव य छम्मासिओ तवो होइ / छ8 सरीरवोच्छेयणट्ठया होअणाहारो॥२॥ (पिण्डनि० ६६७-६८)इति, अनन्तरं श्रमणस्याहाराग्रहणकारणान्यभिहितानीति श्रमणादेर्जीवस्यानुचितकारिण उन्मादस्थानान्याह छहिं ठाणेहिं आया उम्मायं पाउणेजा, तं०- अरहंताणमवण्णं वदमाणे 1 अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे 2 आयरियउवज्झायाणमवन्नं वदमाणे 3 चाउव्वन्नस्स संघस्स अवन्नं वदमाणे 4 जक्खावेसेण चेव 5 मोहणिज्जस्स चेव कम्मस्स उदएणं 6 ॥सूत्रम् 501 // Oनास्ति क्षुधा सदृशी वेदना भुञ्जीत तत्पशमनार्थम् / बुभुक्षितो वैयावृत्त्यं न शक्नोति कर्तुमतो भुञ्जीत // 1 // ईर्यां न च शोधयति यथोपदिष्टं च संयमं कर्तुं (न शक्तः)। बलं परिहीयते गुणनानुप्रेक्षयोरशक्तश्च // 2 // आतङ्को ज्वरादि राजा सज्ञातीयाश्चोपसर्गे / ब्रह्मव्रतपालनार्थं प्राणिदया वर्षामहिकादेः॥ 1 // तपोहेतुश्चतुर्थादि यावच्च पाण्मासिकं तपो भवति / षष्ठं शरीरव्युच्छेदनार्थं भवत्यनाहारः।।२।। षष्ठमध्ययन षट्स्थानम्, सूत्रम् 501-502 अहंदवर्णादीन्युन्मादकारणानि, मद्यनिद्राविषयकषाय-धूतप्रत्युपेक्षणा: प्रमादा: