________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 641 // B88888888888888888 आला सक्का सतेरा सोतामणी इंदा घणविजुया॥सूत्रम् 507 // षष्ठमध्ययन षट्स्थानम्, धरणस्सणं नागकुमारिंदस्स नागकुमाररन्नो छ अग्गमहिसीओपं० तं०- आला सक्का सतेरा सोतामणी इंदा घणविजुया। भूताणं- सूत्रम् 503-509 दस्स णं नागकुमारिंदस्स नागकुमाररन्नो छ अग्गमहिसीओ पं० तं०- रूवा रूवंसा सुरूवा रूववती रूवकंता रूवप्पभा, जधा प्रमादाप्रमादधरणस्स तधा सव्वेसिं दाहिणिल्लाणं जाव घोसस्स, जधा भूताणंदस्स तधा सव्वेसिं उत्तरिल्लाणं जाव महाघोसस्स ॥सूत्रम् 508 // प्रतिलेखनाः, तिर्यग्नरलेश्याः, ___धरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो छस्सामाणियसाहस्सीओ पण्णत्तातो, एवं भूताणंदस्सवि जाव महाघोसस्स शक्रसोमे शानयमयो॥ सूत्रम् 509 // स्पमहिष्यः ईशानेन्द्रमध्यछविहे त्यादि, षड्डिधा-षड्भेदा प्रमादेन- उक्तलक्षणेन प्रत्युपेक्षा प्रमादप्रत्युपेक्षा प्रज्ञप्ता, तद्यथा- आरभड गाहा, आरभटा- पर्षद्देवस्थितिः दिग्विद्युत्कुमावितथकरणरूपा, अथवा त्वरितं सर्वमारभमाणस्य, अथवा अर्द्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवस्त्रग्रहणं सा आरभटा, साल रीमहत्तरिकाः 12, धरणच वर्जनीया सदोषत्वादिति सर्वत्र सम्बन्धनीयमिति, सम्मा- यत्र वस्त्रस्य मध्यप्रदेशे संवलिताः कोणा भवन्ति, यत्र वा भूतानन्दादी नामग्रमहिष्यः, प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्युपेक्षते सा सम्मईति, मोसली प्रत्युपेक्ष्यमाणवस्त्रभागेन तिर्यगूर्ध्वमधो वा धरणभूताघट्टनरूपा तइय त्ति तृतीया प्रमादप्रत्युपेक्षणेति, क्वचिद् अट्ठाणट्ठवणा यत्ति दृश्यते, तत्र गुर्ववग्रहादिके अस्थाने प्रत्युपेक्षितोपधेः नन्दादीनां सामानिकाः स्थापनं-निक्षेपोऽस्थानस्थापना, प्रस्फोटना-प्रकर्षेण धूननं रेणुगुण्डितस्येव वस्त्रस्येति, इयं च चतुर्थी, विक्खित्त त्ति वस्त्रं (प्रतिलेखना स्वरूपम्) प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादौ प्रक्षिपति यद् अथवा वस्त्राञ्चलादीनां यदूर्ध्वक्षेपणं सा विक्षिप्तोच्यते 5, वेइय त्ति वेदिका पञ्चप्रकारा, तत्र ऊर्द्धवेदिका यत्र जानुनोरुपरि हस्तौ कृत्वा प्रत्युपेक्षते 1 अधोवेदिका जानुनोरधो हस्तौ निवेश्य 2, एवं तिर्यग्वेदिका जानुनोः पार्श्वतो हस्तौ नीत्वा 3, द्विधावेदिका बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा 4, एकतोवेदिका एकं जानु // 641 //