________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 642 // बाह्वोरन्तरे कृत्वेति 5 षष्ठी प्रमादप्रत्युपेक्षणेति प्रक्रमः, इह गाथे- वितहकरणंमि तुरियं अन्नं अन्नं च गिण्ह आरभडा। अंतो व होज कोणा निसियण तत्थेव संमद्दा // 1 // गुरुउग्गहादठाणं पप्फोडण रेणुगुंडिए चेव / विक्खेवं तु क्खेवो वेइयपणगं च छद्दोसा // (पञ्चवस्तु 246-48) इति / उक्तविपरीतां प्रत्युपेक्षणामेवाह- छविहे त्यादि, षड्डिधा अप्रमादेन- प्रमादविपर्ययेण प्रत्युपेक्षणा अप्रमादप्रत्युपेक्षणा प्रज्ञप्ता, तद्यथा- अणच्चावि गाहा, वस्त्रमात्मा वा न नर्त्तितं-न नृत्यदिव कृतं यत्र तदनर्तितं प्रत्युपेक्षणम्, वस्त्रं नर्त्तयत्यात्मानं वेत्येवमिह चत्वारो भङ्गा १स्तथा वस्त्रं शरीरं वा न वलितं कृतं यत्र तदवलितमिहापि तथैव चतुर्भङ्गी 2 तथा न विद्यतेऽनुबन्धः- सातत्यं प्रस्फोटकादीनां यत्र तदननुबन्धि, इन् समासान्तो दृश्यः, नानुबन्धि अननुबन्धीति वा 3 तथा न विद्यते मोसली उक्तलक्षणा यत्र तदमोसलि 4 छप्पुरिमा नव खोड त्ति तत्र वस्त्रे प्रसारिते सति चक्षुषा निरूप्य तदर्वाग्भागं तत्परावर्त्य निरूप्य च त्रयः पुरिमा: कर्त्तव्याः, प्रस्फोटका इत्यर्थस्तथा तत्परावर्त्य चक्षुषा निरूप्य च पुनरपरे त्रयः पुरिमा एवमेते षट्, तथा नव खोटकास्ते च त्रयस्त्रयः प्रमार्जनानां त्रयेण त्रयेणान्तरिताः कार्या इति, पदद्वयेनापि पञ्चमी अप्रमादप्रत्युपेक्षणोक्ता, पुरिमखोटकानां सदृशत्वादिति, तथा पाणे- हस्तस्योपरि प्राणानां- प्राणिनां कुन्थ्वादीनामित्यर्थो 'विसोहणि'त्ति विशोधना प्रमार्जना प्रत्युपेक्ष्यमाणवस्त्रेणैव कार्या नवैव वारा, उक्तन्यायेन खोटकान्तरितेति षष्ठी अप्रमादप्रत्युपेक्षणेति, इह गाथे-वत्थे अप्पाणमि य चउहा अणच्चावियं अवलियं च। अणुबंधि निरंतरया तिरिउड्डाहघट्टणा मुसली॥ १॥छप्पुरिमा तिरियकए नव खोडा तिन्नि तिन्नि अंतरिया। ते पुण वियाणियव्वा हत्थंमि पमज्जणतिएणं॥२॥ (पञ्चवस्तु 240-42) ©वितथकरणे त्वरितमन्योऽन्यग्रहणे आरभटा। कोणा वस्त्रान्तः भवेयुस्तत्र निषीदनं वा संमर्दा // 1 // गुर्ववग्रहादौ अस्थानं रेणुगुण्डितस्येव प्रस्फोटना / विक्षेपस्तूत्क्षेपो यवनिकादौ वेदिकापञ्चकं च षट्दोषाः॥ 0 वस्त्रे आत्मनि चानर्तितमवलितं च चतुर्धा। अनुबन्धिता निरन्तरता तिर्यगूर्ध्वाधोघट्टना मोसलिः॥१॥ तिर्यकृताः० षष्ठमध्ययन षट्स्थानम्, सूत्रम् 503-509 प्रमादाप्रमादप्रतिलेखनाः, तिर्यप्ररलेश्याः , शक्रसोमे शानयमयोस्पमहिष्यः ईशानेन्द्रमध्यपर्षद्देवस्थितिः दिग्विद्युत्कुमारीमहत्तरिका: १२,धरणभूतानन्दादीनामग्रमहिष्य:, धरणभूतानन्दादीना (प्रतिलेखनास्वरूपम् 1642 //