SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-२ // 643 // षष्ठमध्ययन षट्स्थानम्, सूत्रम् 510 अवग्रहेहापायधारणाभेदाः (बह्वाद्याः) इयंच प्रमादाप्रमादप्रत्युपेक्षा लेश्याविशेषतो भवतीति लेश्यासूत्रम्, लेश्याधिकारादेव पञ्चेन्द्रियतिर्यग्मनुष्यदेवलेश्यासूत्राणि, देवप्रत्यासत्त्या सक्केत्यादिकान्यग्रमहिष्यादिसूत्राणि चावग्रहमतिसूत्रादर्वाग्वर्तीनि, कण्ठ्यानि च, नवरं देवानां जात्यपेक्षया अवस्थितरूपाः षट् लेश्या अवगन्तव्या इति / अनन्तरं देववक्तव्यतोक्ता, देवाश्च भवप्रत्ययादेव विशिष्टमतिमन्तो भवन्तीति मतिभेदान् सूत्रचतुष्टयेनाह छव्विहा उग्गहमती पं० तं०-खिप्पमोगिण्हति बहुमोगिण्हति बहुविधमोगिण्हति धुवमोगिण्हति अणिस्सियमोगिण्हइ असंदिद्धमोगिण्हइ / छव्विहा ईहामती पं० तं०-खिप्पमीहति बहुमीहति जाव असंदिद्धमीहति / छविधा अवायमती पं० तं०-खिप्पमवेति जाव असंदिद्धं अवेति, छविधा धारणा पं० तं०- बहुं धारेइ बहुविहंधारेइ पोराणं धारेति दुद्धरं धारेति अणिस्सितं धारेति असंदिद्धं धारेति ॥सूत्रम् 510 // छव्विहा उग्गहे त्यादि मतिराभिनिबोधिकम्, सा चतुर्विधा, अवग्रहेहापायधारणाभेदात्, तत्रावग्रहः प्रथमं सामान्यार्थग्रहणं तद्रूपा मतिरवग्रहमतिः, इयं च द्विविधा-व्यञ्जनावग्रहमतिरावग्रहमतिश्च, तत्रार्थावग्रहमतिर्द्विधा-निश्चयतो व्यवहारतश्च, तत्र व्यञ्जनावग्रहोत्तरकालमेकसामयिकी प्रथमा, द्वितीया त्वन्तर्मुहूर्त्तप्रमाणा अवायरूपा अपिसाईहापाययोरुत्तरयोः कारणत्वादवग्रहमतिरित्युपचरितेति, यत आह-सामन्नमेत्तगहणं नेच्छइओ समयमोग्गहो पढमो। तत्तोऽणंतरमीहियवत्थुविसेसस्स जोऽवाओ॥१॥ सो पुण ईहावायावेक्खाउ अवग्णहोत्ति उवयरिओ। एस विसेसावेक्खं सामन्नं गेण्हए जेण॥ 2 // तत्तोऽणंतरमीहा B षट्पुरिमा त्रित्र्यन्तरिता नव स्फोटकाः। ते पुनर्विज्ञातव्या हस्ते प्रमार्जनात्रिकेण // 2 // 0 सामान्यमात्रग्रहणमवग्रहः प्रथमो नैश्चयिकः समयम् / ततोऽनन्तरमीहितवस्तुविशेषस्य योऽपायः // 1 // स पुनरोहापायापेक्षयाऽवग्रह इत्युपचरितः / येनैष विशेषापेक्षया सामान्यं गृह्णाति // 2 // ततोऽनन्तरमीहा - // 643 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy