SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ | // 692 // सप्तममध्ययन सप्तस्थानम्, सूत्रम् 552 नया:,(नयस्वरूपम्) सत्त मूले त्यादि, मूलभूता नया मूलनयास्ते च सप्त, उत्तरनया हि सप्त शतानि, यदाह-एक्कक्को य सयविहो सत्त नयसया हवंति एवं तु / अन्नोऽविय आएसो पंचेव सया नयाणं तु॥१॥ (आव०नि०५४२, विशेषाव० 2264) तथा- जावइया वयणपहा तावइया चेव हुंति नयवाया। जावइया नयवाया तावइया चेव परसमय // 2 // (सम्मति० 3/47) त्ति, तत्रानन्तधर्माध्यासिते वस्तुन्येकधर्मसमर्थनप्रवणो बोधविशेषो नय इति, तत्र ‘णेगमे'त्ति नैकैर्मानैर्महासत्तासामान्यविशेषविशेषज्ञानैमिमीते मिनोति वा नैकमः। आह च-णेगाइमाणाइं सामन्नोभयविसेसनाणाई। जं तेहिं मिणइ तो णेगमो णओ णेगमाणोत्ति // 1 // (विशेषाव० 2186) इति, निगमेषुवा- अर्थबोधेषु कुशलोभवो वागमः, अथवा नैकेगमाः- पन्थानो यस्य स नैकगमः, आह च-लोगत्थनिबोहा वा निगमा तेसु कुसलो भवो वाऽयं। अहवा जंणेगगमो णेगपहा णेगमो तेणं॥ 1 // (विशेषाव० 2187) इति, तत्रायं सर्वत्र सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादि व्यावृत्तावबोधहेतुभूतं च नित्यद्रव्यवृत्तिमन्त्यं विशेषमिति, आह- इत्थं तहयं नैगमः सम्यग्दृष्टिरेवास्तु सामान्यविशेषाभ्युपगमपरत्वात् साधुवदिति, नैतदेवम्, सामान्यविशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकार:- जंसामनविसेसे परोप्पर वत्थुओ य सो भिन्ने / मन्नइ अच्चतमओ मिच्छादिट्ठी कणादोव्व // 1 // दोहिवि नएहिं नीयं सत्थमुलूएण तहवि मिच्छत्तं / जब एकैकः शतविध एवं सप्तनयशतानि भवन्ति अन्योऽपि / चादेशो नयानां पञ्चैव शतानि॥१॥ यावन्तो वचनपन्थानस्तावन्तश्चैव भवन्ति नयवादा। यावन्तो नयवादास्तावन्तश्चैव परसमया इति॥१॥ 0 नैकानि मानानि सामान्योभयविशेषज्ञानानि / यतैर्मिनोति ततो नैगमो नयो नैकमान इति // 1 // लोकार्थनिबोधा वा निगमास्तेषु कुशलो भवो वाऽयम्। अथवा यद् नैकगमोऽनेकपथो नैगमस्तेन // 1 // यत्परस्परं वस्तुनश्च सामान्यविशेषौ भिन्नौ। अत्यन्तं मनुतेऽतो मिथ्यादृष्टिः कणाद इव // 1 // उलूकेन शास्त्रं द्वाभ्यां नयाभ्यां नीतमपि मिथ्यात्वम् / यत्स्वविषयप्रधानत्वेनान्योऽन्यनिरपेक्षौ (अङ्गीकृतौ)।
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy