SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 691 // ते सेलतता ते अट्ठिसेणा ते वीयकम्हा, जे कोच्छा ते सत्तविधा पं० तं०- ते कोच्छा ते मोग्गलायणा ते पिंगलायणा ते कोडीणा ते मंडलिणो ते हारिता ते सोमया, जे कोसिआ ते सत्तविधा पं० तं०- ते कोसिता ते कच्चातणा ते सालंकातणा ते गोलिकातणा ते पक्खिकायणा ते अग्गिच्चा ते लोहिया, जे मंडवा ते सत्तविहापं० तं०- ते मंडवा ते अरिट्ठा ते समुता ते तेला ते एलावच्चा ते कंडिल्ला तेखारातणा, जे वासिट्ठा ते सत्तविहा पं० तं०- ते वासिट्ठा ते उंजायणा ते जारेकण्हा ते वग्यावच्चा ते कोडिन्ना ते सण्णी ते पारासरा॥ सूत्रम् 551 // सुगमश्चायम्, नवरंगोत्राणि तथाविधैकैकपुरुषप्रभवा मनुष्यसन्ताना उत्तरगोत्रापेक्षया मूलभूतानि-आदिभूतानि गोत्राणि मूलगोत्राणि, काशे भवःकाश्यो- रसस्तं पीतवानिति काश्यपस्तदपत्यानि काश्यपाः, मुनिसुव्रतनेमिवर्जा जिनाचक्रवर्त्यादयश्च क्षत्रियाः सप्तमगणधरादयो द्विजाः जम्बूस्वाम्यादयो गृहपतयश्चेति, इह च गोत्रस्य गोत्रवद्भ्योऽभेदादेवं निर्देशः, अन्यथा काश्यपमिति वाच्यं स्यादेवं सर्वत्र, तथा गोतमस्यापत्यानि गौतमाः- क्षत्रियादयो यथा सुव्रतनेमी जिनौ नारायणपद्मवर्जवासुदेवबलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च, तथा वत्सस्यापत्यानि वत्सा:- शय्यम्भवादयः, एवं कुत्साशिवभूत्यादयः कोच्छं सिवभूई पिय इति वचनादेवं कौशिकाःषडुलूकादयः, मण्डोरपत्यानि मण्डवाः, वशिष्टस्यापत्यानि वाशिष्टा:- षष्ठगणधरार्यसुहस्त्यादयः, तथा ये ते काश्यपास्ते सप्तविधाः, एके काश्यपशब्दव्यपदेश्यत्वेन काश्यपा एवान्ये तु काश्यपगोत्रविशेषभूतशण्डिल्यादिपुरुषापत्यरूपाः शाण्डिल्यादयोऽवगन्तव्याः / अयं च मूलगोत्रप्रतिगोत्रविभागो नयविशेषमताद्भवतीति नयविभागमाह सत्त मूलनया पं० तं०- नेगमे संगहे ववहारे उज्जुसुते सद्दे समभिरूढे एवंभूते // सूत्रम् 552 / / सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 551 सप्रभेदमूलगोत्रभेदा: काश्यपाद्या: सूत्रम् 552 नैगमाद्या नया:, (नयस्वरूपम्) 162
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy