________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 703 // परार्द्धवर्ष अर्द्धसमं यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च समत्वम्, तथा सर्वत्र- सर्वपादेषु विषमंच-विषमाक्षरं यद् यस्माद्वृत्तं भवति ततस्त्रीणि वृत्तप्रजातानि- पद्यप्रकाराः / अत एव चतुर्थं नोपलभ्यत इति, दोन्नि य भणिइओ त्ति अस्य व्याख्या- सक्कया सिलोगो, भणितिर्भाषा आहिया आख्याता स्वरमण्डले-षड्जादिस्वरसमूहे, शेषं कण्ठ्यम् / कीदृशी स्त्री कीशहंगायतीति / प्रश्नमाह- केसी गाहा, केसि त्ति कीदृशी खर न्ति खरस्थानं रूक्षं- प्रसिद्धं चतुरं- दक्षं विलम्बं- परिमन्थरं द्रुतं- शीघ्रमिति, विस्सरं पुण केरिसि त्ति विस्सरं पुण केरिसित्ति गाथाधिकमिति, उत्तरमाह- सामा गाहा कण्ठ्या, पिंगल त्ति कपिला, तंति गाहा तन्त्रीसम-वीणादितन्त्रीशब्देन तुल्यं मिलितंच, शेषं प्राग्वत्, नवरंपादोवृत्तपादः, तन्त्रीसममित्यादिषुगेयं सम्बन्धनीयम्, तथा गेयस्य स्वरानर्थान्तरत्वादुक्तं संचारसमा सरा सत्त त्ति, अन्यथा सञ्चारसममिति वाच्यं स्यात्, तंतिसमा तालसमेत्यादि वेति, अयंचस्वरमण्डलसङ्केपार्थः, सत्त सरा सिलोगो, तता तन्त्री तानो भण्यते, तत्र षड्जादिः स्वरः प्रत्येकं सप्तभिस्तानैर्गीयत इत्येवमेकोनपञ्चाशत्तानाः सप्ततन्त्रीकायां वीणायां भवन्तीति, एवमेकतन्त्रीकायां त्रितन्त्रीकायां च, कण्ठेनापि गीयमाना एकोनपञ्चाशदेवेति / अनन्तरं गानतो लौकिकः कायक्लेश उक्तोऽधुना लोकोत्तरं तमेवाह सत्तविधे कायकिलेसे पण्णत्ते, तं०- ठाणातिते उक्कुडुयासणिते पडिमठाती वीरासणिते णेसज्जिते दंडातिते लगंडसाती // सूत्रम् 554 // जंबुद्दीवे र सत्त वासा पं० त०-भरहे एरवते हेमवते हेरन्नवते हरिवासे रम्मगवासे महाविदेहे / जंबुद्दीवे 2 सत्त वासहरपव्वतापं० तं०-चुल्लहिमवंते महाहिमवंते निसभेनीलवंते रुप्पी सिहरी मंदरे।जंबुद्दीवे 2 सत्त महानदीओ पुरत्थाभिमुहीओ लवणसमुदंसमप्पेंति, तं०- गंगा रोहिता हिरी सीता णरकंता सुवण्णकूला रत्ता / जंबुद्दीवे 2 सत्त महानतीओ पच्चत्थाभिमुहीओ लवणसमुदं समुप्पेंति, सप्तममध्ययन सप्तस्थानम्, सूत्रम् 554-559 स्थानातिगादिकायक्लेशाः, जम्बूधातकीपुष्करपूर्वावर्षधरपूर्वपश्चिमाभिमुखनद्यः, अतीतोत्सपिण्यादिकुलकराः, हकारादिदण्डनीतयः, चक्र्येकेन्द्रियपञ्चेन्द्रियरत्नानि, दुष्यमासुषमाचिह्नानि // 703 //