SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 781 // तत्र चाष्टावष्टकानि चतुःषष्टिर्भवत्येव, तथा प्रथमाष्टके एका दत्तिर्भोजनस्य पानकस्य च एवं द्वितीये द्वे एवमष्टमेऽष्टी, ततो द्वेष अष्टममध्ययनं शते अष्टाशीत्यधिके भिक्षाणां सर्वाग्रतो भवत इति, अहासुत्ता 'अहाकप्पा अहामग्गा अहातच्चा सम्मं काएण फासिया अष्टस्थानम्, पालिया सोहिया तीरिया किट्टिया आराहिया' इति यावत्करणाद् दृश्यम्, अणुपालिय त्ति आत्मसंयमानुकूलतया पालिता। सूत्रम् 645-648 इति / तपश्च न सर्वेषामपि संसारिणामिति सम्बन्धात् संसारिणो जीवाधिकारात् सर्वजीवांश्च प्रतिपादयन् अट्ठविहे त्यादि अष्टाष्टमिसूत्रत्रयमाह, कण्ठ्यं चेदम्, नवरं प्रथमसमयनैरयिका नरकायुःप्रथमसमयोदये इतरे त्वितरस्मिन् एवं सर्वेऽपि 1, अनन्तरं काभिक्षाः, संसारज्ञानिन उक्तास्ते च संयमिनोऽपि भवन्तीतिसम्बन्धात् संयमसूत्रम्, तत्र संयमे त्ति चारित्रम्, स चेह तावद् द्विधा-सरागवीतराग- समापन्न-सर्वभेदात्, तत्र सरागो द्विधा-सूक्ष्मबादरकषायभेदात्, पुनस्तौ प्रथमाप्रथमसमयभेदाद् द्विधा, एवं चतुर्की सरागसंयम इति, तत्र जीवभेदाः, प्रथमसमयाप्रथमः समयः प्राप्तौ यस्य स तथा, सूक्ष्मः- किट्टीकृतः सम्परायः- कषायः सज्वलनलोभलक्षणो वेद्यमानो यस्मिन् सदिसंयमाः, तथा, सह रागेण- अभिष्वङ्गलक्षणेन यः स सरागः स एव संयमः सरागस्य वा साधोः संयमो यः स तथा पश्चात्कर्मधारय रत्नप्रभादिइत्येकः, द्वितीयोऽयमेव अप्रथमसमयविशेषित इति, अयंच द्विविधोऽपि श्रेणिद्वयापेक्षया पुनद्वैविध्यं लभमानोऽपिन विवक्षित सिद्धिशिलाइति चतुर्द्धा नोक्तः। तथा बादरा- अकिट्टीकृताः सम्परायाः- सज्वलनक्रोधादयो यस्मिन् स तथा, वीतरागसंयमस्तु श्रेणिद्वयाश्रयणाद् द्विविधः, पुनः प्रथमाप्रथमसमयभेदेनैकैको द्विविध इति चतुर्दा, सामस्त्येन चाष्टधेति / संयमिनश्च पृथिव्यां भवन्तीति पृथिवीसूत्रत्रयं कण्ठ्यम्, नवरमष्टयोजनिक क्षेत्रमायामविष्कम्भाभ्यामिति गम्यते। ईषत्प्राग्भाराया ईषदिति वा नाम रत्नप्रभाद्यपेक्षया ह्रस्वत्वात् तस्या 1 एवं प्राग्भारस्य ह्रस्वत्वादीषत्प्राग्भारेति वा 2 अत एव तनुरिति वा तन्वीत्यर्थो३ऽतितनुत्वात्तनुतनुरिति वा 4 सिद्ध्यन्ति तस्यामिति सिद्धिरिति वा 5 सिद्धानामाश्रयत्वात् सिद्धालय इति वा 6 मुच्यन्ते सकल पृथ्वी मानानि // 781 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy