SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 782 // अष्टममध्ययनं अष्टस्थानम्, | सूत्रम् 649-651 पराक्रमणीयस्थानानि महाशुक्रसहस्रारविमानो कर्मभिस्तस्यामिति मुक्तिरिति वा 7 मुक्तानामाश्रयत्वान्मुक्तालय इति वेति 8 सिद्धिश्च शुभानुष्ठानेष्वप्रमादितया भवतीति तानि तद्विषयत आह अट्ठहिं ठाणेहिं संमं संघडितव्वं जतितव्वं परक्कमितव्वं अस्सिंचणं अटेणोपमातेतव्वं भवति- असुयाणं धम्माणं सम्मंसुणणताते अब्भुटुंतव्वं भवति 1 सुताणं धम्माणं ओगिण्हणयाते उवधारणयाते अब्भुटुंतव्वं भवति 2 पावाणं कम्माणं संजमेणमकरणताते अब्भुट्टेयव्वं भवति 3 पोराणाणं कम्माणंतवसा विगिंचणताते विसोहणताते अब्भुटुंतव्वंभवइ 4 असंगिहीतपरितणस्स संगिण्हणताते अन्भुट्टेयव्वं भवति 5 सेहं आयारगोयरगहणताते अब्भुट्टेयव्वं भवति 6 गिलाणस्स अगिलाते वेयावच्चकरणताए अब्भुढेयव्वं भवति 7 साहम्मिताणमधिकरणंसि उप्पण्णंसि तत्थ अनिस्सितोवस्सितो अपक्खग्गाही मज्झत्थभावभूते कह णु साहम्मिता अप्पसद्दा अप्पझंझा अप्पतुमंतुमा उवसामणताते अब्भुट्टेयव्वं भवति 10 // सूत्रम् 649 // महासुक्कसहस्सारेसुणं कप्पेसु विमाणा अट्ठ जोयणसताई उडं उच्चत्तेणं पन्नत्ता // सूत्रम् 650 // अरहतो णं अरिट्ठनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उक्कोसिया वादिसंपया हुत्था // सूत्रम् 651 // अट्ठही त्यादि, कण्ठ्यम्, नवरमष्टासु-स्थानेषु वस्तुषु सम्यग्घटितव्यं- अप्राप्तेषु योगः कार्यः यतितव्यं- प्राप्तेषु तदवियोगार्थं यत्नः कार्यः पराक्रमितव्यं- शक्तिक्षयेऽपि तत्पालने पराक्रमः- उत्साहातिरेको विधेय इति, किंबहुना?- एमे एतस्मिन्नष्टस्थानकलक्षणे वक्ष्यमाणेऽर्थे न प्रमादनीयं-न प्रमादः कार्यो भवति, अश्रुतानां- अनाकर्णितानां धर्माणांश्रुतभेदानां सम्यक् श्रवणतायां श्रवणतायै वाऽभ्युत्थातव्यं- अभ्युपगन्तव्यं भवति 1, एवं श्रुतानां-श्रोत्रेन्द्रियविषयीकृता चत्वम्, मिवादिनः
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy