________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 783 // चत्वम्, नामवग्रहणतायै- मनोविषयीकरणाय उपधारणतायै- अविच्युतिस्मृतिवासनाविषयीकरणायेत्यर्थः 2, विकिंचणयाए त्ति अष्टममध्ययनं विवेचना निजरेत्यर्थस्तस्यै, अत एवात्मनो विशुद्धि-विंशोधना अकलङ्कत्वं तस्यै इति 3, असङ्गहीतस्य-अनाश्रितस्य अष्टस्थानम्, सूत्रम् परिजनस्य-शिष्यवर्गस्येति 4, सेहं ति विभक्तिपरिणामाच्छैक्षस्य- अभिनवप्रव्रजितस्य आयारगोयर ति आचारः- साधु 649-651 समाचारस्तस्य गोचरो- विषयो व्रतषट्कादिराचारगोचरोऽथवा आचारश्च- ज्ञानादिविषयः पञ्चधा गोचरश्च-भिक्षाचर्येत्या- पराक्रमणीय स्थानानि चारगोचरम्, इह विभक्तिपरिणामादाचारगोचरस्य ग्राहणतायां- शिक्षणे शैक्षमाचारगोचरं ग्राहयितुमित्यर्थः६, अगिलाए महाशुक्रत्ति अग्लान्या अखेदेनेत्यर्थो वैयावृत्यं प्रतीति शेषः 7, अधिगरणंसि त्ति विरोधे, तत्र साधर्मिकेषु निश्रितं- राग उपाश्रितं | सहस्रार विमानोद्वेषोऽथवा निश्रितं- आहारादिलिप्सा उपाश्रितं-शिष्यकुलाद्यपेक्षा तद्वर्जितो यः सोऽनिश्रितोपाश्रितः / न पक्षशास्त्रबाधित गृह्णातीत्यपक्षग्राही, अत एव मध्यस्थभावं भूतः-प्राप्तो यः स तथा, स भवेदिति शेषः / तेन च तथाभूतेन कथं नु?-केन / नेमिवादिनः प्रकारेण साधर्मिकाः- साधवोऽल्पशब्दा- विगतराटीमहाध्वनयोऽल्पझञ्झा- विगततथाविधविप्रकीर्णवचना अल्प सूत्रम् 652 केवलितुमन्तुमाविगतक्रोधकृतमनोविकारविशेषा भविष्यन्तीति भावयतोपशमनायाधिकरणस्याभ्युत्थातव्यं भवतीति / अप्रमादिनां समुद्धात: देवलोकोऽपि भवतीति देवलोकप्रतिबद्धाष्टकमाह- महासुक्के त्यादि कण्ठ्यम्, अनन्तरोक्तविमानवासिदेवैरपि वस्तुविचारे नजीयन्ते केचिद्वादिन इति तदष्टकमाह-अरहओ इत्यादि, सुगमम् / एतेषांच नेमिनाथस्य विनेयानांमध्ये कश्चित्केवलीभूत्वा वेदनीयादिकर्मस्थितिनामायुष्कस्थित्या समीकरणाएं केवलिसमुद्धातं कृतवानिति समुद्धातमाह___ अट्ठसमतिए केवलिसमुग्धाते पं० तं०- पढमे समए दंडं करेति बीए समए कवाडं करेति ततिए समते मंथानं करेति चउत्थे समते 7 ग्रहण० (मु०)। // 783 //