SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ 8 // 780 // अष्टममध्ययन अष्टस्थानम्, सूत्रम् 645-648 अष्टाष्टमिकाभिक्षाः, संसारसमापन्न-सर्वजीवभेदाः, प्रथमसमया यस्तानि परियानानि तान्येव परियानिकानि परियानं वा- गमनं प्रयोजनं येषां तानि परियानिकानि यानकारकाभियोगिकपालकादिदेवकृतानि पालकादीन्यष्टौ क्रमेण शक्रादीनामिन्द्राणामिति / देवत्वं च तपश्चरणादिति तद्विशेषमाह अट्ठट्ठमियाणं भिक्खुपडिमाणंचउसट्ठीते राइंदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासुत्ता जाव अणुपालितावि भवति // सूत्रम् 645 // ___ अट्ठविधा संसारसमावन्नगा जीवा पं० तं०- पढमसमयनेरतिता अपढमसमयनेरतिता एवं जाव अपढमसमयदेवा 1 अट्ठविधा सव्वजीवा पं० तं०- नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा 2 अथवा अट्ठविधा सव्वजीवापं० तं०-आभिणिबोहितनाणी जाव केवलनाणी मतिअन्नाणी सुतअण्णाणी विभंगणाणी 3 // सूत्रम् 646 // ___ अट्ठविधे संजमे पं० तं०- पढमसमयसुहमसंपरागसरागसंजमे अपढमसमयसुहमसंपरायसरागसंजमे पढमसमयबादरसंजमे अपढमसमयबादरसंयमे पढमसमयउवसंतकसायवीतरायसंजमे अपढमसमयउवसंतकसायवीतरागसंजमे पढमसमयखीणकसायवीतरागसंजमे अपढमसमयखीण०॥सूत्रम् 647 // ___ अट्ठ पुढवीओ पं० तं०- रयणप्पभा जाव अहे सत्तमा ईसिपब्भारा 1 ईसीपब्भाराते णं पुढवीते बहुमज्झदेसभागे अट्ठजोयणिए खेते अट्ठ जोयणाई बाहल्लेणं पण्णत्ते 2 ईसिपब्भाराते णं पुढवीते अट्ठ नामधेजा पं० तं०-ईसिति वा ईसिपब्भाराति वा तणूति वा तणुतणूइ वा सिद्धीति वा सिद्धालतेति वा मुत्तीति वा मुत्तालतेति वा 3 // सूत्रम् 648 // अट्ठट्ठमिए त्यादि, अष्टावष्टमानि दिनानि यस्यांसा तथा, या ह्यष्टाभिर्दिनानामष्टकैः पूर्यते तस्यामष्टावष्टमदिनानि भवन्त्येव, 0 दशमे स्थानके वक्ष्यन्ति यदाभियोगिका विमानीभवन्तीति। दिसंयमाः, रत्नप्रभादि पृथ्वी सिद्धिशिलामध्यविष्कम्भमानानि // 780 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy