________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 779 // पढमो पुब्विम सीउत्तरे कूले॥४॥ तत्तो य नेलवंते सुहत्थि तह अंजणागिरी कुमुए। तहय पलासवडसे अट्ठमए रोयणगिरी या॥५॥ (बृहत्क्षेत्र० 324-26) इति जगती वेदिकाधारभूता पाली। सिद्ध गाहा, सिद्धायतनोपलक्षितं कूटं सिद्धकूटम्, तच्च प्राच्याम्, ततः क्रमेणापरतः शेषाणि, महाहिमवत्कूटं तद्विरिनायकदेवभवनाधिष्ठितम्, हैमवतकूटं हैमवदर्षनायकदेवावासभूतम्, रोहितकूटं रोहिताख्यनदीदेवतासत्कं ह्रीकूटं महापद्माख्यतद्वदनिवासिहीनामकदेवतासत्कम्, हरिकान्ताकूटं तनामनदीदेवतासत्कम्, हरिवर्षकूटं हरिवर्षनायकदेवसत्कम्, वैडूर्यकूटं तद्रत्नमयत्वादिति, अनेनैव क्रमेण रुक्मिकूटान्यप्यूह्यानि, तगाथा सिद्धे रूप्पी त्यादि, कण्ठ्यम्, जंबूदीवे त्यादि, क्षेत्राधिकाराद् रुचकाश्रितं सूत्राष्टकं कण्ठ्यम्, नवरं जम्बूद्वीपे यो मन्दरस्तदपेक्षया प्राच्यां दिशि रुचकवरे रुचकद्वीपवर्तिनि प्राग्वर्णितस्वरूपे चक्रवालाकारे अष्टौ कूटानि, तत्र रिढे त्यादि गाथा स्पष्टा तेषु च नन्दोत्तराद्या दिक्कुमार्यो वसन्ति भगवतोऽर्हतोया जन्मन्यादर्शहस्ता गायन्त्यस्तं पर्युपासते, एवंदाक्षिणात्या भृङ्गारहस्ता गायन्ति, एवं प्रतीच्यास्तालवृन्तहस्ताः, एवमौदीच्याश्चामरहस्ता, देवाधिकारादेव अट्ठ अहे इत्यादिपञ्चसूत्री कण्ठ्या , नवरं अहेलोगवत्थव्वाओ त्ति, सोमणसगंधमायणविजुप्पभमालवंतवासीओ। अट्ठ दिसिदेवयाओ वत्थव्वाओ अहे लोए॥ १॥इति, भोगङ्कराधा अष्टौ या अर्हतो जन्मभवनसंवर्तकपवनादि विदधतीति ऊर्ध्वलोकवास्तव्याः। तथा च-नंदणवणकूडेसुज एयाओ उडलोयवत्थव्वाउत्ति, या अभ्रवईलकादिकुर्वन्तीति। तिरियमिस्सोववन्नग त्ति अष्टसुतिर्यञ्चोऽप्युत्पद्यन्ते इति भूतभवापेक्षया तिर्यग्भिर्मिश्रास्तिर्यङ्गिश्रास्ते मनुष्या उपपन्ना- देवतया जाता येषु ते तिर्यमिश्रोपपन्नका इति, परियायते- गम्यते 8- पौरस्त्ये शीताया उत्तरकूले // 4 // ततश्च नीलवान् सुहस्ती तथाञ्जनगिरिः कुमुदस्तथा पलाशावतंसकोऽष्टमो रोचनगिरिश्च // 5 // 0 सौमनसगन्धमादनविद्युत्प्रभमाल्यवद्वासिन्यः / अष्टौ दिग्देव्योऽधोलोकवास्तव्याः॥१॥ 0 नन्दनवनकूटेषु एता ऊर्ध्वलोकवास्तव्याः॥ अष्टममध्ययन अष्टस्थानम, सूत्रम् 635-644 जम्मव्याधुञ्चत्वादि, तिमिसगुहापुचत्वम्, जम्बपूर्व-पक्षिमसीतासीतोदोत्तरदक्षिणविजयतद्राजधान्यः, उत्कृष्पदजिनादयः, दीर्घवैताब्यतिमिसादिगुहाप्रभृतयः, मेरुचूलामध्यविष्कम्भः, धातकीवृक्षोचत्वादि.. दिग्हस्तिकूटानि, जगत्या उच्चत्वम् महाहिमवद्-रुक्मिरुचकादि-कूटानि, दिकुमार्यः, तिग्मियोत्पन्नकल्पतदिन्द्रपारियानिकविमानानि // 779 //