SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 778 // खण्डनयमध्यखण्डवर्तिनः सर्वविजयभरतैरवतेषु भवन्ति, तत्प्रमाणं चेदं- सव्वेवि उसभकूडा उविद्धा अट्ठ जोयणा होंति / / बारस अट्ठ य चउरो मूले मज्झुवरि विच्छिन्ना ॥१॥(बृहत्क्षेत्र० 193) इति, देवास्तन्निवासिन एवेति, नवरं एत्थ रत्तारत्तावईओ तासिं चेव कुंड त्ति, शीताया दक्षिणतोऽपि अष्टौ दीर्घवैताढ्या इत्यादि सर्वं समानं केवलं गंगासिन्धुस्थाने रक्तारक्तवत्यौ / वाच्ये, गङ्गादिकुण्डस्थानेऽपि रक्तादिकुण्डानि वाच्यानीति, तथाहि- अट्ठ रत्ताकुण्डा पन्नत्ता अट्ठ रत्तवईकुण्डा अट्ठ रत्ताओ अट्ठ रत्तवईओ तथा निषधवर्षधरपळतोत्तरनितम्बवर्तीनि षष्टियोजनप्रमाणानि रक्तारक्तवतीकुण्डानि येभ्य उत्तरतोरणेन विनिर्गत्य ता:शीतामनुपतन्तीति, तथा धातकीमहाधातकीपद्ममहापद्मवृक्षाः जम्बूवृक्षसमानवक्तव्याः। यदाह- जो भणिओ जंबूए विही उ सो चेव होइ एएसिं। देवकुरासुं सामलिरुक्खा जह जंबूदीवम्मि॥१॥ (बृहत्क्षेत्र० 3/55) इति क्षेत्राधिकाराद् जंबूद्दीवे त्यादि सूत्रचतुष्टयं, सुगमम्, नवरं भद्दसालवणे त्ति मेरुपरिक्षेपतो भूम्यां भद्रशालवनमस्ति, तत्राष्टौशीताशीतोदयोरुभयकूलवर्तीनि पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानि दिशाहस्तिकूटानि प्रज्ञप्तानि, तद्यथा- पउमे सिलोगो, कण्ठ्यो नवरमस्या दिग्हस्तिकूटानि, सप्रसंगो विभागोऽयं- मेरुओ पन्नासं दिसि विदिसिं गंतु भद्दसालवणं। चउरो सिद्धाययणा दिसासु विदिसासु पासाया॥१॥छत्तीसुच्चा। महाहिमवद्-रुक्मि रुचकादि-कूयानि, पणवीसवित्थडा दुगुणमायताययणा / चउवाविपरिक्खित्ता पासाया पंचसयउच्चा॥२॥ (बृहत्क्षेत्र० 321-22) ईसाणस्सुत्तरिमा पासाया है। तिम्मिश्रोत्यनदाहिणा य सक्कस्स। अट्ठ य हवंति कूडा सीतासीतोदुभयकूले॥३॥ दो दो चउद्दिसिं मंदरस्स हिमवंतकूडसमकप्पा। पउमुत्तरोऽत्थ कल्पतविन्द्र0 सर्वेऽपि ऋषभकूटा अष्टयोजनान्युद्विद्धा भवन्ति / मूले मध्ये उपरि च द्वादशाष्टौ चत्वारि विस्तीर्णाः // 1 // 0 य एव विधिर्जम्ब्वा भणितः स एव एतेषांक (धातक्यादीनां) भवति / देवकुरुषु शाल्मली वृक्षा यथा जम्बूद्वीपे।। 1 / / 0 मेरुतो दिक्षु विदिक्षु च पञ्चाशद्योजनीं गत्वा भद्रशालवनम् / दिक्षु चत्वारि सिद्धायतनानि विदिक्षु प्रासादाः॥१। षझिंशदुचानि पञ्चविंशतिविस्तृतानि द्विगुणायतान्यायतनानि / पञ्चशतोच्चा वापीचतुष्कपरिक्षिप्ताः प्रासादाः / / 2 / / उत्तरत्या ईशानस्य दाक्षिणात्याश्च | शक्रस्य प्रासादाः / शीताशीतोदोभयकूलयोरष्टौ कूटानि भवन्ति // 3 // मेरोश्वतसृषु दिक्षु द्वौ द्वौ हिमवत्कूटसमाः / अत्र प्रथमः पद्मोत्तरः अष्टममध्ययन अष्टस्थानम्, सूत्रम् 635-644 जम्ब्यााचत्वादि, तिमिसगुहाधुचत्वम्, जम्बूपूर्व-पश्चिमसीतासीतोदोत्तरदक्षिणविजयतद्राजधान्यः, उत्कृष्टपदजिनादयः, दीवैताळयतिमिसादिगुहाप्रभृतयः, मेरुचूलामध्य|विष्कम्भः, धातकीवक्षोच्चत्वादि, जगत्या उच्चत्वम् दिकमार्य:, पारिवानिकविमानानि // 778 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy