________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 657 // प्रदेशोऽपि दृष्टस्तदप्रतिपात्येवेति, आह च- उक्कोस लोगमित्तो पडिवाइ परं अपडिवाइइति एवंविधज्ञानवतांच यानि वचनानि षष्ठमध्ययन वक्तुंन कल्पन्ते तान्याह- नो कप्पती त्यादि कण्ठ्यम्, नवरं अवयणाइंति नञः कुत्सार्थत्वात् कुत्सितानि वचनानि अवचनानि, षट्स्थानम्, सूत्रम् तत्रालीकं-प्रचलायसे किं दिवेत्यादिप्रश्नेन प्रचलाये इत्यादि, हीलितं-सासूयं गणिन्! वाचक! ज्येष्ठार्येत्यादि, खिंसितं 528-532 जन्मकर्माधुट्टनतः परुषं- दुष्ट शैक्षेत्यादि गारं ति अगारं-गेहं तद्वृत्तयो अगारस्थिता-गृहिणस्तेषां यत्तदगारस्थितवचनं पुत्र कल्पप्रस्तारा: संयमपरिमामक भागिनेयेत्यादि, उक्तं च-अरिरे माहणपुत्ता अव्वो बप्पोत्ति भाय मामोत्ति / भट्टिय सामिय गोमिय (भोगि) लहुओ लहुआ या मन्थूनि, गुरुआ य॥१॥ (बृहत्सं०६११६) त्ति व्यवशमितं वा- उपशमितं वा पुनरुदीरयितुंन कल्पत इति प्रक्रमोऽवचनत्वादस्येति, कल्पअनेन च व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तम्, गाथा-खामिय वोसमियाई अहिगरणाइंतु जे उदीरेंति / ते पावा स्थितयः, वीरदीक्षानायव्वा तेसिं चारोवणा इणमो॥१॥(बृहत्सं० 6118, निशीथभा० 1818) इति, अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह-8 मोक्षतपः, छ कप्पस्स पत्थारा पं० त०- पाणातिवायस्स वायं वयमाणे 1 मुसावायस्स वादं वयमाणे 2 अदिन्नादाणस्स वादं वयमाणे 3 सनत्कुमार माहेन्द्रविमानअविरतिवायंवयमाणे 4 अपुरिसवातंवयमाणे 5 दासवायं वयमाणे 6 इच्चेते छ कप्पस्स पत्थारे पत्थरेत्तासम्ममपरिपूरमाणो तट्ठाण शरीरमानम् पत्ते॥सूत्रम् 528 // छ कप्पस्स पलिमंथूपं० तं०- कोकुतिते संजमस्स पलिमंथू१मोहरिते सच्चवयणस्स पलिमंथू२ चक्खुलोलुते ईरितावहिताते पलिमंथू३ तितिणिते एसणागोतरस्स पलिमंथू४इच्छालोभिते मोत्तिमग्गस्स पलिमंथू५ भिजाणिताणकरणे मोक्खमग्गस्स पलिमंथू 0 उत्कृष्टो लोकमात्रः प्रतिपाती परतोऽप्रतिपाती // अरे रे ब्राह्मण पुत्र बप्प! भ्रातो माम इति भतः स्वामिन् भोगिन् लघुर्लघवो गुरवश्च // 1 // O क्षामयित्वा व्युपशमितान्यधिकरणानि य एवोदीरयन्ति / ते पापा ज्ञातव्यास्तेषां चैषाऽऽरोपणा // 1 // // 657 //