________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 658 // 6 सव्वत्थ भगवता अणिताणता पसत्था ।।सूत्रम् 529 / / षष्ठमध्ययन छव्विहा कप्पठिती पं००-सामातितकप्पठिती छेतोवट्ठावणितकप्पठिती निविसमाणकप्पठिती णिविट्ठकप्पट्टिती जिणकप्प- षट्स्थानम्, सूत्रम् ठिती थिविरकप्पठिती॥सूत्रम् 530 // 528-532 समणे भगवं महावीरे छट्टेणं भत्तेणं अपाणएणं मुंडे जाव पव्वइए। समणस्सणं भगवओ महावीरस्स छटेणं भत्तेणं अपाणएणं कल्पप्रस्तारा: संयमपरिअणंते अणुत्तरे जाव समुप्पन्ने / समणे भगवं महावीरे छटेणं भत्तेणं अपाणएणं सिद्धे जाव सव्वदुक्खप्पहीणे ॥सूत्रम् 531 // मन्थूनि, सणंकुमारमाहिदेसुणं कप्पेसु विमाणा छ जोयणसयाई उर्ल्ड उच्चत्तेणं पन्नत्ता, सणंकुमारमाहिदेसुणं कप्पेसुदेवाणं भवधारणिज्जगा कल्पसरीरगा उक्कोसेणं छ रतणीओ उई उच्चत्तेणं पं० // सूत्रम् 532 // स्थितयः, वीरदीक्षाछ कप्पे त्यादि, कल्पः- साध्वाचारस्तस्य सम्बन्धिनस्तद्विशुद्ध्यर्थत्वात् प्रस्तारा:- प्रायश्चित्तस्य रचनाविशेषाः, तत्र मोक्षतपः, प्राणातिपातस्य वादं- वार्ती वाचं वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्येको, यथा अन्यजनविनाशितदद्दुरे न्यस्तपादं सनत्कुमार माहेन्द्रविमानभिक्षुमुपलभ्य क्षुल्लक आह-साधो! दर्दुरो भवता मारितः, भिक्षुराह- नैवम्, क्षुल्लक आह-द्वितीयमपि व्रतं ते नास्ति, ततः शरीरमानम् क्षुल्लको भिक्षाचर्यातो निवृत्त्याचार्यसमीपमागच्छतीत्येकं प्रायश्चित्तस्थानम्, ततः साधयति यथा तेन दर्दुरो मारित इति / प्रायश्चित्तान्तरम्, ततोऽभ्याख्यातसाधुराचार्येणोक्तो- यथा दर्दुरो भवता मारितः?, असावाह-नैवमिह क्षुल्लकस्य प्रायश्चित्तान्तरम्, पुनः क्षुल्लक आह-पुनरप्यपलपसीति, भिक्षुराह-गृहस्थाः पृच्छ्यन्ताम्, वृषभा गत्वा पृच्छन्तीति प्रायश्चित्तान्तरमित्येवं प्रायश्चित्तान्तरामत्यव // 658 // योऽभ्याख्याति तस्य मृषावाददोष एव, यस्तु सत्यमारितं निढते तस्य दोषद्वयमिति 1, अत्रोक्तं-ओमो चोइज्जतो दुपहियाएसु 0 अवमश्वोद्यमानो दुष्प्रेक्षितादिषु .