SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ / / 659 // संपसारेइ। (पर्यालोचयति) अहमवि णं चोइस्सं न य लभए तारिसं छिदं॥१॥ अन्नेण घाइए दडुरंमि दटुं चलण कय ओमो। वहिओ हा एसु तुमे नवत्ति बीयपि ते णत्थि॥२॥ (बृहत्क०६१३५-३६) इत्यादि, तथा मृषावादस्य सत्कं वाद-विकल्पनं वार्ता वा वदति साधौ प्रायश्चित्तप्रस्तारोभवतीति, तथाहि-क्वचित् सङ्खड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततोमुहूर्तान्तरे रत्नाधिकेनोक्तं- व्रजामः सङ्खड्यामिदानी भोजनकालो यतस्तत्रेति, लघुर्भणति-प्रतिषिद्धोऽहं न पुनव्रजामि, ततोऽसौ निवृत्त्याचार्यायेदमालोचयति यथा- अयं दीनकरुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति एषणां प्रेरयतीत्यादि, ततो रत्नाधिकमाचार्यो भणति-साधो! भवानेवं करोति?,स आह-नैवमित्यादि, पूर्ववत्प्रस्तारः 2, इहाप्युक्तं- मोसंमि संखडीए मोयगगहणं अदत्तदाणमि। आरोवणपत्थारो तं चेव इमं तु नाणत्तं // 1 // दीणकलुणेहिं जायइ पडिसिद्धो विसइ एसणं हणइ। जंपइ मुहप्पियाणि य जोगतिगिच्छानिमित्ताई // 2 // (बृहत्क०६१४२-४३) इत्यादि, एवमदत्तादानस्य वादं वदति, अत्र भावनाएकत्र गेहे भिक्षा लब्धा सा अवमेन गृहीता यावदसौ भाजनं संमार्टि तावद्रत्नाधिकेन सङ्खड्यां मोदका लब्धास्तानवमो दृष्ट्वा निवृत्त्याचार्यस्यालोचयति- यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति 3, एवमविरतिरब्रह्म तद्वाद वा वा अथवा न विद्यते विरतिर्यस्याः सा अविरतिका- स्त्री तद्वादं तद्वार्ता वा, तदासेवाभणनरूपां वदति, तथाहि अवमो भावयति एष रत्नाधिकतया मां स्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति- जेट्ठज्जेण अकज्जं सज्जं अज्जाघरे कयं B पर्यालोचयति ।अहमपि चोदयिष्ये न च लभते तादृशं छिद्रम् // 1 / / अन्येन घातितं दर्दु दृष्ट्वा चरणं कृतमवमो हा एष त्वया हतो नैवेति तव द्वितीयमपि नास्ति / / 2 / मृषावादे सङ्खड्यां अदत्तादाने मोदकग्रहणम्। आरोपणप्रस्तारः स एव इदं तु नानात्वं // 1 // दीनकरुणैर्याचते प्रतिषिद्धो विशत्येषणां च हन्ति / जल्पति मुखप्रियाणि च योगचिकित्सानिमित्तानि युनक्ति // 2 // 0 ज्येष्ठार्येणाकार्य अद्यार्यागृहे षष्ठमध्ययन षट्स्थानम्, सूत्रम् 528-532 कल्पप्रस्ताराः संयमपरिमन्थूनि, कल्पस्थितयः, वीरदीक्षामोक्षतपः, सनत्कुमारमाहेन्द्रविमानशरीरमानम् // 659 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy