SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 660 // अज्ज / उवजीविओ य भंते! मएवि संसट्ठकप्पोऽत्थ // 1 // (बृहत्क० 6150) (अहमपि तद्भुक्तां भुक्तवानित्यर्थः) प्रस्तारभावना षष्ठमध्ययनं प्राग्वत् 4, तथा अपुरुषो- नपुंसकोऽयमित्येवं वादं वाचं वार्ता वा वदतीति, इह समासः प्रतीत एव, भावनाऽत्र- आचार्य षट्स्थानम्, सूत्रम् प्रत्याह- अयं साधुर्नपुंसकम्, आचार्य आह-कथं जानासि?,स आह- एतन्निजकैरहमुक्त:- किं भवतां कल्पते प्रव्राजयितुं 528-532 नपुंसकमिति, ममापि किञ्चित्तल्लिङ्गदर्शनाच्छङ्का अस्तीति, प्रस्तारः प्राग्वत्, अत्राप्युक्तं-तइओत्ति कहं जाणसि? दिट्ठा कल्पप्रस्तारा: संयमपरिणीया सि तेहि मे वुत्तं / वट्टइ तइओ तुब्भं पव्वावेउंममवि संका॥१॥दीसइय पाडिरूवं ठियचंकमियसरीरभासादी। बहुसो अपुरिसवयणे मन्थूनि, पत्थारारोवणं कुज्जा // 2 // (बृहत्क० 6153-54) इति, 5, तथा दासवादं वदति, भावना- कश्चिदाह- दासोऽयम्, आचार्य कल्प स्थितयः, आह-कथं?, देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तारः प्राग्वदिति, अत्राप्युक्तं-खरउत्ति कहं जाणसि? देहागारा कहिंति वीरदीक्षासे हंदि। छिक्कोवण(शीघ्रकोपः) उन्भंडो णीयासी दारुणसहावो॥१॥ देहेण वा विरूवो खुज्जो वडभो य बाहिरप्पाओ। फुडमेवं मोक्षतपः, आगारा कहति जह एस खरओ ति॥२॥ (बृहत्क०६१५७-५८) आचार्य आह-कोइ सुरूवविरुवा खुज्जा मडहा य बाहिरप्पा या सनत्कुमार माहेन्द्रविमाननहु ते परिभवियव्वा वयणंच अणारियं वोत्तुं ॥१॥(बृहत्क० ६१५९)इत्यादि, इति 6, एवंप्रकारान् एताननन्तरोदितान् षट्कल्पस्य शरीरमानम् साध्वाचारस्य प्रस्तारान्-प्रायश्चित्तरचनाविशेषान्मासगुर्वादिपाराञ्चिकावसानान् प्रस्तार्य- अभ्युपगमत आत्मनि प्रस्तुतान् सद्यः कृतम् / भदन्त मयापि अत्र संस्पृष्टकल्प उपजीवितः॥१॥ तृतीय इति, कथं जानासि?, दृष्टा निजकास्तैरहं उक्तः / वर्त्तते तृतीयो युष्माकं प्रव्राजयितुं?, ममापि शङ्का // 1 // दृश्यते च प्रतिरूपमेव स्थितचंक्रमितशरीरभाषादि। बहुशोऽपुरुषवचने प्रस्तारारोपणं कुर्यात्॥१॥0 दास इति, कथं जानासि? तस्य देहाकाराः // 660 // कथयन्ति। शीघ्रकोप उद्भाण्डो नीचाशी दारुणस्वभावः // 1 // देहेन वा विरूपः कुब्जो मडभश्च बाह्यात्मा। स्फुटमेवमाकाराः कथयन्ति यथैष दास इति // 2 // 08 केऽपि सुरूपा विरूपाः कुब्जा मडभा बाह्यात्मानश्च / नैव ते परिभवनीया वचनं चानार्यकं वक्तुं (योग्याः)॥१॥
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy