SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वत्तियुतम् सूत्रम् // 661 // विधाय प्रस्तारयिता वा- अभ्याख्यानदायकसाधुः सम्यगप्रतिपूरयन्- अभ्याख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं षष्ठमध्ययनं कर्तुमशक्नुवन् प्रत्यगिरं कुर्वन् सन् तस्यैव-प्राणातिपातादिकत्तुरेव स्थान प्राप्तो- गतस्तत्स्थानप्राप्तः स्यात्- प्राणाति- षट्स्थानम्, पातादिकारीव दण्डनीयः स्यादिति भावः, अथवा प्रस्तारान् प्रस्तीर्य-विरचय्याचार्येण अभ्याख्यानदाता अप्रतिपूरयन् 528-532 अपरापरप्रत्ययवचनैस्तमर्थमसत्यमकुर्वन् तत्स्थानप्राप्तः कार्य इति शेषः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तर- कल्पप्रस्तारा: संयमपरिमारभते तत्पदंप्रापणीय इति भावः, शेषं सुगममिति / कल्पाधिकारे सूत्रद्वयं-छ कप्पेत्यादि, षट्कल्पस्य-कल्पोक्तसाध्वाचारस्य मन्थूनि, परिमथ्नन्तीति परिमन्थवः, उणादित्वात्, पाठान्तरेण परिमन्थावाच्याः, घातका इत्यर्थः, इह च मन्थो द्विधा-द्रव्यतो भावतश्च, कल्पयत आह-दव्वंमि मंथओ खलु तेणामंथिज्जए जहा दहियं / दहितल्लो खलु कप्पो मंथिज्जइ कुक्कुयाईहिं॥१॥(बृहत्क० ६३१६)ति, स्थितयः, वीरदीक्षातत्र कुक्कुइए त्ति 'कुच अवस्यन्दन' इति वचनात् कुत्सितं- अप्रत्युपेक्षितत्वादिना कुचितं- अवस्यन्दितं यस्य स कुकुचित मोक्षतपः, स एव कौकुचितः, कुकुचा वा- अवस्यन्दनं प्रयोजनमस्येति कौकुचिकः, स च त्रिधा- स्थानशरीरभाषाभिः, उक्तं च- सनत्कुमार माहेन्द्रविमानठाणे सरीर भासा तिविहो पुण कुक्कुई समासेणं॥ (बृहत्क० 6319) इति, तत्र स्थानतो यो यन्त्रकवद् नर्तिकावद्वा भ्राम्यतीति, शरीरमानम् शरीरतो यः करादिभिः पाषाणादीन् क्षिपति, उक्तं च-करगोफणधणुपायाइएहि उच्छुहइ पत्थराईए / भमुहादाढियथणपुयविकंपणं णवाइत्तं // 1 // (बृहत्क० 6323) इति, भाषातो यः सेण्टितमुखवादित्रादि करोति, तथा च जल्पति यथा परे हसन्तीति, उक्तंच-छेलिअमुहवाइत्ते जंपइ य तहा जहा परो हसइ / कुणइ य रुए बहुविहे वग्घाडियदेसभासाओ॥१॥ (बृहत्क०६३२४) इति, रुद्रव्ये मन्थास्तेन यथा दध्यादि मथ्यते खलु दधितुल्यः कल्प एव स कौकुच्यादिना मथ्यते // 1 // स्थाने शरीरे भाषायां च त्रिविधः कौकुची समासेन // 08 करगोफणधनुःपादादिभिः क्षिपति प्रस्तरादीन् भूदंष्ट्रास्तनपुतविकंपनं नर्तिका ॥१॥सेण्टितमुखवादित्रे जल्पति च तथा यथा परो हसति करोति च बहुविधानि
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy