________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ / / 656 // ज्ञानानि विउसवितं वा पुणो उदीरित्तते ॥सूत्रम् 527 // षष्ठमध्ययन आभी त्यादि, सुगमम्, नवरमर्थस्य सामान्यस्य श्रोत्रेन्द्रियादिभिः प्रथममविकल्पं शब्दोऽयमित्यादिविकल्परूपं चोत्तर- षट्स्थानम्, | सूत्रम् विशेषापेक्षया सामान्यस्यावग्रहणमर्थावग्रहः,सचनैश्चयिकएकसामयिको व्यावहारिकस्त्वान्तौहूर्तिकः, अर्थविशेषितत्वाद् |525-527 व्यञ्जनावग्रहव्युदासः,सहिचतुर्धा,आणुगामिए त्ति अनुगमनशीलमनुगामि तदेवानुगामिकं-देशान्तरगतमपिज्ञानिनं यदनु- | अर्थावग्रहाः अवधिगच्छति लोचनवदिति, यत्तु तद्देशस्थस्यैव भवति तद्देशनिबन्धनक्षयोपशमजत्वात् स्थानस्थदीपवद् देशान्तरगतस्य त्वपैति तदनानुगामिकमिति, उक्तंच-अणुगामिओऽणुगच्छइ गच्छन्तं लोअणं जहा पुरिसं। इयरो य नाणुगच्छइ ठिअप्पईवोव्व गच्छंतं॥१॥ अवचनानि (विशेषाव०७१५) इति यत्तु क्षेत्रतोऽङ्गलासङ्घयेयभागविषयंकालत आवलिकासङ्घयेयभागविषयं द्रव्यतस्तेजोभाषाद्रव्यान्तरालवर्त्तिद्रव्यविषयं भावतस्तद्गतसङ्खयेयपर्यायविषयंच जघन्यतः समुत्पद्य पुनर्वृद्धिं-विषयविस्तरणात्मिकांगच्छदुत्कर्षेणालोके लोकप्रमाणान्यसङ्खयेयानि खण्डान्यसङ्ख्येया उत्सर्पिण्यवसर्पिणी: सर्वरूपिद्रव्याणि प्रतिद्रव्यमसङ्खयेयपर्यायांश्चल विषयीकरोति तद्वद्धमानमिति, उक्तं च-पइसमयमसंखेज्जइभागहियं कोइ संखभागहियं / अन्नो संखेज्जगुणं खेत्तमसंखेज्जगुणमन्नो॥ १॥पेच्छइ विवड्डमाणं हायंतं वा तहेव कालंपि (विशेषाव०७३०-३१) इत्यादि, तथा यजघन्येनाङ्गलासङ्ख्ययभागविषयमुत्कर्षण सर्वलोकविषयमुत्पद्य पुनःसंक्लेशवशात् क्रमेण हानि-विषयसङ्कोचात्मिकां याति यावदङ्गलासङ्खयेयभागंतद्धीयमानमिति, तथा प्रतिपतनशीलं प्रतिपाति- उत्कर्षेण लोकविषयं भूत्वा प्रतिपतति, तथा तद्विपरीतमप्रतिपाति, येनालोकस्य O आनुगामिकोऽवधिर्गच्छन्तमनुगच्छति यथा पुरुषं लोचनम्। इतरश्च स्थितप्रदीप इव गच्छन्तं नानुगच्छति॥ 1 // 0 प्रतिसमयमसंख्यभागाधिकं कोऽपि संख्यभागाधिकम् / अन्यः सङ्ख्यातगुणं क्षेत्रमन्योऽसङ्ख्यातगुणम् // 1 // प्रेक्षते विवर्द्धमानेन हीयमानेन वा तथैव कालमपि / ELE II