SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाजी श्रीअभय० वृत्तियुतम् भाग-२ // 655 // छ उदू पं० तं०- पाउसे वरिसारत्ते सरए हेमंते वसंते गिम्हे 1 // सूत्रम् 523 // षष्ठमध्ययन छ ओमरत्ता पं० तं०- ततिते पव्वे सत्तमे पव्वे एक्कारसमे पव्वे पन्नरसमे पव्वे एगूणवीसइमे पव्वे तेवीसइमे पव्वे २॥छ अइरत्ता पं० षट्स्थानम्, सूत्रम् तं०- चउत्थे पव्वे अट्ठमे पव्वे दुवालसमे पव्वे सोलसमे पव्वे वीसइमे पव्वे चउवीसइमे पव्वे 3 // सूत्रम् 524 // 522-524 सुबोधं चैतत्, नवरं कूटसूत्रे हिमवदादिषु वर्षधरपळतेषु द्विस्थानकोक्तक्रमेण द्वेद्वे कूटे समवसेये इति / अनन्तरोपवर्णितरूपे जम्बूद्वीपा कर्मभूमिच क्षेत्रे कालो भवतीति कालविशेषनिरूपणाय छ उऊ इत्यादि सूत्रत्रयम्, सुगमंचेदम्, नवरं उऊत्ति द्विमासप्रमाणकालविशेष वर्षधर मन्दरऋतुः, तत्राषाढश्रावणलक्षणा प्रावृड्एवं शेषाः क्रमेण, लौकिकव्यवहारस्तु श्रावणाद्याः वर्षाशरद्धेमन्तशिशिरवसन्तग्रीष्माख्या दक्षिणोत्तरऋतव इति, ओमरत्त त्ति अवमा-हीना रात्रिरवमरात्रो-दिनक्षयः, पव्व त्ति अमावास्या पौर्णमासी वा तदुपलक्षित: पक्षोऽपि कूट-महा हृद-देवीनदीपर्व, तत्र लौकिकग्रीष्मर्ती यत्तृतीयं पर्व- आषाढकृष्णपक्षस्तत्र, सप्तमं पर्व- भाद्रपदकृष्णपक्षस्तत्र, एवमेकान्तरितमासानां पूर्वपश्चिमान्त कृष्णपक्षाः सर्वत्र पाणीति, उक्तं च-आसाढबहुलपक्खे भद्दवए कत्तिए अ पोसे य। फग्गुणवइसाहेसु य बोद्धव्वा ओमरत्ताउ॥ १॥अइरत्त त्ति अतिरात्रोऽधिकदिनं दिनवृद्धिरितियावत् चतुर्थं पर्व-आषाढशुक्लपक्षः, एवमिहैकान्तरितमासानांशुक्लपक्षाः सर्वत्र पाणीति / अयं चातिरात्रादिकोऽर्थो ज्ञानेनावसीयत इत्यधिकृताध्ययनावतारिणो ज्ञानस्याभिधानाय सूत्रद्वयमाह आभिणिबोहियणाणस्सणं छव्विहे अत्थोग्गहे पं० तं०- सोइंदियत्थोग्गहे जाव नोइंदियत्थोग्गहे॥सूत्रम् 525 // छव्विहे ओहिणाणे पं० तं०- आणुगामिए अणाणुगामिते वड्डमाणते हीयमाणते पडिवाती अपडिवाती॥सूत्रम् 526 // नोकप्पइ निग्गंथाण वा 2 इमाइंछ अवतणाईवदित्तते तं०- अलियवयणे हीलिअवयणे खिंसितवयणे फरुसवयणेगारत्थियवयणे ®आषाढासितपक्षे भाद्रपदे कार्तिके च पौषे च। फाल्गुनवैशाखयोश्च बोद्धव्या अवमरात्रयः // 1 // नद्यः, धातक्यादावपिच ५५,ऋतवः, अवमरा तिरात्रा: // 655 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy