SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ षष्ठमध्ययन षट्स्थानम्, श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ सूत्रम् // 654 // घ्राणमयेन-गन्धोपलम्भाभावरूपेण दुःखेनासंयोजयिता भवति, इह चाव्यपरोपणमसंयोजनंच संयमोऽनाश्रवरूपत्वादितरदसंयम इति / इयं च संयमासंयमप्ररूपणा मनुष्यक्षेत्र एवेति मनुष्यक्षेत्रगतषट्स्थानकावतारिप्ररूपणाप्रकरणं 'जंबुद्दीवे' त्यादिकं पञ्चपञ्चाशत्सूत्रप्रमाणमाह जंबुद्दीवे 2 छ अकम्मभूमीओ पं० तं०- हेमवते हेरण्णवते हरिवस्से रम्मगवासे देवकुरा उत्तरकुरा 1 / जंबुद्दीवे 2 छव्वासा पं० तं०- भरहे एरवते हेमवते हेरनवए हरिवासे रम्मगवासे २।जंबुद्दीवे 2 छ वासहरपव्वता पं० सं०- चुल्लहिमवंते महाहिमवंते निसढे नीलवंते रूप्पि सिहरी 3 जंबूमंदरदाहिणेणंछ कूडापं० तं०-चुल्लहिमवंतकूडे वेसमणकूडे महाहिमवंतकूडे वेरुलितकूडे निसढकूडे रुयगकूडे 4 / जंबूमंदरउत्तरेणं छ कूडा पं० तं०- नेलवंतकूडे उवदंसणकूडे रुप्पिकूडे मणिकंचणकूडे सिहरिकूडे तिगिच्छिकूडे 5 / जंबूद्दीवे 2 छ महदहा पं० तं०- पउमदहे महापउमद्दहे तिगिच्छद्दहे केसरिद्दहे महापोंडरीयद्दहे पुंडरीयदहे 6 / तत्थ णं छ देवयाओ महड्डियाओजाव पलिओवमट्ठितीतातो परिवसंति, तं०- सिरि हिरि धिति कित्ति बुद्धि लच्छी 7 / जंबूमंदरदाहिणेणं छ महानईओ पं० तं०- गंगा सिंधू रोहिया रोहितंसा हरी हरिकंता 8 / जंबूमंदरउत्तरे णं छ महानतीतो पं० 20- नरकंता नारिकंता सुवन्नकूला रुप्पकूला रत्ता रत्तवती 9 / जंबूमंदरपुरच्छिमेणं सीताते महानदीते उभयकूले छ अंतरनईओ पं० तं०- गाहावती दहावती पंकवती तत्तजला मत्तजला उम्मत्तजला १०।जंबूमंदरपञ्चत्थिमेणं सीतोदाते महानतीते उभयकूले छ अंतरनदीओपं०तं०-खीरोदासीहसोता अंतोवाहिणी उम्मिमालिणी फेणमालिणी गंभीरमालिणी 11 / धायइसंडदीवपुरच्छिमद्धेणं छ अकम्मभूमीओ पं० 20- हेमवए, एवं जहा जंबुद्दीवे 2 तहा नदी जाव अंतरणदीतो 22 जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे भाणितव्वं 55 // सूत्रम् 522 // ७०कावतारि वस्तुप्ररू० (मु०)। 522-524 जम्बूद्वीपाकर्मभूमिवर्षधरमन्दरदक्षिणोत्तरकूट-महाहृद-देवीनदीपूर्वपश्चिमान्त नद्यः, धातक्यादावपिच 55, ऋतवः, अवमरात्रातिरात्राः // 64x
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy