________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-२ // 653 // षष्ठमध्ययन षट्स्थानम्, सूत्रम् 518-521 अभिचन्द्रोचत्वम्, भरतमहाराजत्वम्, पाववादिनः, वासुपूज्य अभिचंदे णं कुलकरे छ धणुसयाई उठं उच्चत्तेणं हुत्था // सूत्रम् 518 // भरहे णं राया चाउरंतचक्कवट्ठी छ पुव्वसतसहस्साई महाराया हुत्था। सूत्रम् 519 // पासस्स णं अरहओ पुरिसादाणियस्स छ सता वादीणं सदेवमणुयासुराते परिसाते अपराजियाणं संपया होत्था। वासुपुजेणं अरहा छहिं पुरिससतेहिं सद्धिं मुंडे जाव पव्वइते / चंदप्पभेणं अरहा छम्मासे छउमत्थे हुत्था ॥सूत्रम् 520 // तेतिंदियाणं जीवाणं असमारभमाणस्स छविहे संजमे कजति, तं०- घाणामातो सोक्खातो अववरोवेत्ता भवति घाणामएणं दुक्खेणं असंजोएत्ता भवति, जिब्भामातोसोक्खातो अवरोवेत्ता भवइ एवं चेव फासामातोवि। तेइंदियाणं जीवाणंसमारभमाणस्स छव्विहे असंजमे कजति, तं०-घाणामातोसोक्खातोववरोवेत्ता भवति, घाणामएणं दुक्खेणं संजोगेत्ता भवति, जाव फासमतेणं दुक्खेणं संजोगेत्ता भवति ।।सूत्रम् 521 // अभिचंदे त्यादि, सुगमानि चैतानि, नवरमभिचन्द्रोऽमुष्यामवसर्पिण्यां चतुर्थः कुलकरः। चाउरंत त्ति चत्वारोऽन्ताःसमुद्रत्रयहिमवल्लक्षणा यस्यांसाचतुरन्ता- पृथ्वी तस्या अयं स्वामीति चातुरन्तः सचासौ चक्रवर्ती चेति चातुरन्तचक्रवर्ती, षट्पूर्वशतसहस्राणि-तल्लक्षाणि, पूर्वं तु चतुरशीतिवर्षलक्षाणांतद्गुणेति।आदाणीयस्स त्ति आदीयते- उपादीयते इत्यादानीय उपादेय इत्यर्थः, पुरुषाणां मध्ये आदानीयः पुरुषश्चासावादानीयश्चेति वा पुरुषादानीयस्तस्य / चन्द्रप्रभस्य षण्मासानिह छद्मस्थपर्यायो दृश्यते आवश्यकेतु पद्मप्रभस्यासौ पठ्यते, चन्द्रप्रभस्य तुत्रीनितिमतान्तरमिदमिति / छद्मस्थश्चेन्द्रियोपयोगवान् भवतीतीन्द्रियप्रत्यासत्या त्रीन्द्रियाश्रितं संयममसंयमं च प्रतिपादयन् सूत्रद्वयमाह- तेइंदिए त्यादि कण्ठ्यम्, नवरं असमारभमाणस्स त्ति अव्यापादयतो, घाणामाउ त्ति घ्राणमयात्सौख्याद् गन्धोपादानरूपाद् अव्यपरोपयिता- अभ्रंशको, परिवारः, चन्द्रप्रभच्छाद्यस्थ्यभासाः, त्रीन्द्रियानारम्भारम्भसंयमाऽसंयमाः // 653