SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ / / 734 // नदी तत्तीरवर्तिनगरमुल्लकातीरं पुरी ति नगरी अन्तरजीति तन्नाम, इह च मकारोऽलाक्षणिकः / दसपुर त्ति अनुस्वारलोपादिति। एते च निह्नवाः संसारे पर्यटन्तः सातासातभोगिनो भविष्यन्तीति तत्स्वरूपं सूत्रद्वयेनाह सातावेयणिज्जस्स कम्मस्स सत्तविधे अणुभावपं० तं०- मणुन्ना सद्दा मणुण्णारूवा जाव मणुना फासा मणोसुहता वतिसुहता। असातावेयणिज्जस्सणं कम्मस्स सत्तविधे अणुभावे पं० तं०- अमणुन्ना सद्दा जाव वतिदुहता। सूत्रम् 588 // महाणक्खत्ते सत्ततारे पं० अभितीयादिता सत्तणक्खत्ता पुव्वदारिता पं०२०- अभिती सवणो धणिट्ठा सतभिसता पुव्वा भद्दवता उत्तरा भद्दवता रेवती, अस्सणितादिताणं सत्तणक्खत्ता दाहिणदारिता पं० तं०- अस्सिणी भरणी कित्तिता रोहिणी मिगसिरे अद्दा पुणव्वसू, पुस्सादिता णं सत्त णक्खत्ता अवरदारिता पं० तं०- पुस्सो असिलेसा मघा पुव्वा फग्गुणी उत्तरा फग्गुणी हत्थो चित्ता, सातितातिया णं सत्तणक्खत्ता उत्तरदारिता पं० तं०- साति विसाहा अणुराहा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा // सूत्रम् 589 // ___ जंबूदीवे 2 सोमणसे वक्खारपव्वते सत्त कूडापं० २०-सिद्धे 1 सोमणसे 2 तह बोद्धव्वे मंगलावतीकूडे 3 / देवकुरु 4 विमल 5 कंचण 6 विसिट्ठकूडे 7 त बोद्धव्वे ॥१॥जंबूदीवे 2 गंधमायणे वक्खारपव्वते सत्त कूडा पं० तं०- सिद्धे त गंधमातण बोद्धव्वे गंधिलावतीकूडे / उत्तरकुरू फलिहे लोहितक्ख आणंदणे चेव॥१॥सूत्रम् 590 // बितिंदिताणं सत्त जातीकुलकोडिजोणीपमुहसयसहस्सा पन्नत्ता / / सूत्रम् 591 // जीवा णं सत्तट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा तं०- नेरतियनिव्वत्तिते जाव देवनिव्वत्तिए एवं चिण जाव णिज्जराचेव ॥सूत्रम् 592 // सत्तपतेसिता खंधा अणंता पण्णत्ता सत्तपतेसोगाढा पोग्गला जाव सत्तगुणलुक्खा पोग्गला अणंता पण्णत्ता // सूत्रम् 593 // सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 588-593 सातासातवेदनीयानुभावाः, अभिजिदादिकानि पूर्वादिद्वाराणि नक्षत्राणि, सौमनसगन्ध-मादनकूटाः, द्वीन्द्रियकुलकोटयः, पुद्रलचयनादिस्थानानि, सप्तप्रदेशिकाधा: पुद्गलाः // 734 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy