SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 735 // * सत्तमट्ठाणं सत्तमं अज्झयणं सम्मत्तं / / सप्तममध्ययन सप्तस्थानम्, साये त्यादि कण्ठ्यम्, नवरं अणुभावे त्ति विपाक उदय इत्यर्थः / मनोज्ञाः शब्दादयः सातोदयकारणत्वादनुभावा एवोच्यन्ते, सूत्रम् तथा मनसः शुभता मनःशुभता, साऽपि सातानुभावकारणत्वात्सातानुभाव उच्यते, एवं वचःशुभताऽपि, मनःसुखता वा 588-593 सातासातवेदसातानुभावः, तत्स्वरूपत्वात् तस्याः,एवंवाक्सुखताऽपीति, एवमसातानुभावोऽपि॥सातासाताधिकारात् तद्वतां देवविशेषाणां नीयानुभावाः, प्ररूपणाय सूत्रपञ्चकमाह-महे त्यादिसुगमम्, नवरं पूर्वं द्वारं येषामस्ति तानि पूर्वद्वारिकाणि, पूर्वस्यां दिशिगम्यते येष्वित्यर्थः, अभिजिदादि कानि पूर्वादिएवं शेषाण्यपि सप्त सप्तेति, इह चार्थे पञ्च मतानि सन्ति, यत आह चन्द्रप्रज्ञप्त्यां- तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ, द्वाराणि तत्थेगे एवमाहंसु-कत्तिआइआ सत्त नक्खत्ता पुव्वदारिया पन्नत्ता एवमन्ये मघादीन्यपरे धनिष्ठादीनि इतरेऽश्विन्यादीनि अपरे / नक्षत्राणि, सौमनसभरण्यादीनि, दक्षिणापरोत्तरद्वाराणि च सप्त सप्त यथामतं क्रमेणैव समवसेयानीति, 'वयं पुण एवं वयामो- अभियाइया णं गन्ध-मादन कूटाः, सत्त नक्खत्ता पुव्वदारिया पन्नत्ता, एवं दक्षिणद्वारिकादीन्यपि क्रमेणैवेति, तदिह षष्ठं मतमाश्रित्य सूत्राणि प्रवृत्तानि, लोके द्वीन्द्रियकुलतु प्रथमं मतमाश्रित्यैतदभिधीयते, यदुत-दहनाद्यमृक्षसप्तकमैन्ड्रां तु मघादिकं च याम्यायाम् / अपरस्यां मैत्रादिकमथ सौम्यां दिशि कोटयः, धनिष्ठादि॥१॥ भवति गमने नराणामभिमुखमुपसर्पतां शुभप्राप्तौ / अथ पूर्वमृक्षसप्तकमुद्दिष्टं मध्यममुदीच्याम् // 2 // पूर्वायामौदीच्या दिस्थानानि, प्रातीच्यं दक्षिणाभिधानायाम् / याम्यं तु भवति मध्यममपरस्यां यातुराशायाम्॥३॥ येऽतीत्य यान्ति मूढाः परिघाख्यामनिलदहनदिग्रेखाम्। सप्तप्रदेशिका द्याः पुद्गलाः निपतन्ति तेऽचिरादपि दुर्व्यसने निष्फलारम्भाः॥४॥इति // देवाधिकाराद्देवनिवासकूटसूत्रद्वयं-जंबू इत्यादि कण्ठ्यम्, केवलं सोमणसे त्ति सौमनसे गजदन्तके देवकुरूणां प्राचीने कूटानि शिखराणि, सिद्धे गाहा, सिद्धायतनोपलक्षितं सिद्धकूट उदयो रस इ० (मु०)। 0 शुभप्राप्तिः (मु०)। पदलचयना // 735 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy