SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 523 // भद्राद्या: प्रतिमाः स्थावराः, उच्छिन्ना- निर्नष्टसत्ताकाः, यानीमानि- अनन्तरोक्तविशेषणानि तथा ग्रामादिषु यानि, तत्र करादिगम्यो ग्राम, आगत्य पञ्चममध्ययनं कुर्वन्ति यत्र स आकरो- लोहाद्युत्पत्तिभूमिरिति, नास्मिन् करोऽस्तीति नकरम्, धूलीप्राकारोपेतं खेटम्, कुनगरं कर्बटम्, पञ्चस्थानम्, प्रथमोद्देशक: सर्वतोऽर्द्धयोजनात् परेण स्थितग्राम मडम्बम्, यस्य जलस्थलपथावुभावपि तद्रोणमुखम्, यत्र जलपथस्थलपथयोरन्यतरेण सूत्रम् 392-394 पर्याहारप्रवेशस्तत्पत्तनम् तीर्थस्थानमाश्रमो यत्र पर्वतनितम्बादिदुर्गे परचक्रभयेन रक्षार्थं धान्यादीनि संवहन्ति स संवाहो, यत्र प्रभूतानां भाण्डानां प्रवेशः स संनिवेशस्तथा शृङ्गाटकं-त्रिकोणं रथ्यान्तरं स्थापना), त्रिकं- यत्र रथ्यानां त्रयं मिलति, (तत्स्थापना), चत्वरं- रथ्याष्टकमध्यम्, चतुष्कं- यत्र रथ्याचतुष्टयम्, चतुर्मुखं- देवकुलादि, महापथो- राजमार्गः, पथो- रथ्यामात्रम्, इन्द्राद्याः एवंभूतेषु वा स्थानेषु, नगरनिर्द्धमनेषु-तत्क्षालेषु, तथा अगारशब्दसम्बन्धात् श्मशानागारं-पितृवनगृहम्, शून्यागारं- प्रतीतं / अवधिदर्शनोतथा गृहशब्दसम्बन्धाद् गिरिगृह- पर्वतोपरि गृहम्, कन्दरगृहं- गिरिगुहा गिरिकन्दरं वा, शान्तिगृहं-यत्र राज्ञां शान्तिकर्म- त्पादक्षोभा ऽक्षोभाः होमादि क्रियते, शैलगृहं-पर्वतमुत्कीर्य यत्कृतम्, उपस्थानगृहं- आस्थानमण्डपोऽथवा शैलोपस्थानगृहं- पाषाणमण्डपो, सूत्रम् 395 भवनगृहं- यत्र कुटुम्बिनो वास्तव्या भवन्तीति, अथवा शान्त्यादिविशेषितानि भवनानि गृहाणिच, तत्र भवनं-चतुःशालादि शरीरवर्ण रसभेदौदारिकगृहं तु- अपवरकादिमानं तेषु सन्निक्षिप्तानि- न्यस्तानि दृष्ट्वा क्षुभ्येद् अदृष्टपूर्वतया विस्मयाल्लोभाद्वेति, इच्चेएही त्यादि वर्णादि, निगमनमिति / केवलज्ञानदर्शनं तु न स्कभ्नीयात् केवली वा याथात्म्येन वस्तुदर्शनात् क्षीणमोहनीयत्वेन भयविस्मय (शरीरलोभाद्यभावेन अतिगम्भीरत्वाच्चेति, अत आह-पंचही त्यादि सुगममिति / तथा नारकादिशरीराणि बीभत्सान्युदाराणि च // 523 // दृष्ट्वाऽपि न केवलदर्शनं स्कभ्नातीति शरीरप्ररूपणाय नेरइयाण' मित्यादि सूत्रप्रपञ्चः णेरइयाणं सरीरगा पंचवन्ना पंचरसा पं० तं०- किण्हा जाव सुकिला, तित्ता जाव मधुरा, एवं निरंतरं जाव वेमाणियाणं / पंच स्वरूपम्)
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy