SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाही श्रीअभय० वत्तियतम भाग-२ // 524 // सरीरगा पं० तं०- ओरालिते वेउव्विते आहारते तेयते कम्मते, ओरालितसरीरे पंचवन्ने पंचरसे पं० २०-किण्हे जाव सुकिल्ले तित्ते पञ्चममध्ययनं जाव महरे, एवं जाव कम्मगसरीरे, सव्वेविणं बादरबोंदिधरा कलेवरा पंचवन्ना पंचरसा दुगंधा अट्ठफासा / / सूत्रम् 395 // पञ्चस्थानम्, प्रथमोद्देशकः गतार्थश्चायम्, नवरं पञ्चवर्णत्वं नारकादिवैमानिकान्तानां (शरीरिणां) शरीराणां निश्चयनयाद्, व्यवहारतस्तु एकवर्णप्राचुर्यात् सूत्रम् 395 कृष्णादिप्रतिनियतवर्णतैवेति, जाव सुकिल्ल त्ति किण्हा नीला लोहिता हालिद्दा सुक्किला जाव महुर त्ति तित्ता कडुया कसाया शरीरवर्णअंबिला महुरा जाव वेमाणियाणं ति चतुर्विंशतिदण्डकसूत्रम् / सरीर त्ति उत्पत्तिसमयादारभ्य प्रतिक्षणमेव शीर्यत इति शरीरम्, रसभेदौदारिक वर्णादि, ओरालिय त्ति उदारं- प्रधानमुदारमेवौदारिकम्, प्रधानता चास्य तीर्थकरादिशरीरापेक्षया, न हि ततोऽन्यत् प्रधानतरमस्ति, (शरीरप्राकृतत्वेन च ओरालियंति 1, अथवा उरालं नाम विस्तरालं विशालं सातिरेकयोजनसहस्रप्रमाणत्वादस्य अन्यस्य स्वरूपम्) चावस्थितस्यैवमसम्भवाद्, उक्तश्च-जोयणसहस्समहियं ओहे एगिदिए तरुगणेसु / मच्छजुयले सहस्सं उरगेसु य गन्भजाएसु॥१॥ | (बृहत्सं०३०७) इति वैक्रियस्य लक्षप्रमाणत्वेऽप्यनवस्थितत्वात्, तदेव ओरालिकं 2, अथवा उरलमल्पप्रदेशोपचितत्वाबहत्त्वाच्च भिण्डवदिति तदेव ओरालिकं निपातनाद् 3, अथवा ओरालं-मांसास्थिस्नाय्वाद्यवबद्धं तदेव ओरालिकमिति 4, उक्तञ्च-"तत्थोदार 1 मुरालं 2 उरलं 3 ओरालमहव 4 विन्नेयं। ओदारियंति पढमं पडुच्च तित्थेसरसरीरं // 1 // भन्नइ य तहोरालं वित्थरवंतं वणस्सई पप्प / पगईए नत्थि अन्नं एद्दहमेत्तं विसालंति॥२॥ उरलं थेवपएसोवचियपि महल्लगं जहा भिंडं। मंसट्ठिण्हारुबद्धं 0 योजनसहस्रमधिकमोघेनैकेन्द्रिये तरुगणे च / मत्स्ययुगले सहस्रं गर्भजातेषूरगेषु च // 1 // ॐ तत्रोदारमुरालमुरलमोरालमथवा विज्ञेयम् / प्रथम तीर्थेश्वरशरीरं / प्रतीत्यौदारिकमिति / / 1 / / भण्यते च तथोरालं विस्तारवद्वनस्पतिं प्राप्य। प्रकृत्या यदन्यन्नास्त्येतावन्मात्रं विस्तृतम् // 2 // स्तोकप्रदेशोपचितमपि भिण्डवन्महदुरलम् / मांसास्थिस्नायुबद्धमोरालं समयपरिभाषा // 3 // // 524 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy