SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 525 // पञ्चममध्ययन पञ्चस्थानम्, प्रथमोद्देशक: सूत्रम् 395 शरीरवर्णरसभेदौदारिकवर्णादि, (शरीरस्वरूपम्) ओरालं समयपरिभासा ॥३॥इति वेउब्विय त्ति विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम्, उक्तं च-विविहा व विसिट्ठा वा किरिया विक्विरिय तीएँ जं भवं तमिह / वेउब्वियं तयं पुण नारगदेवाण पगईए॥१॥ इति, विविधं विशिष्टं वा कुर्वन्ति तदिति, वैकुर्विकमिति वा, आहारए त्ति तथाविधकार्योत्पत्तौ चतुर्दशपूर्वविदा योगबलेनाहियत इत्याहारकम्, उक्तं चकजंमि समुप्पन्ने सुयकेवलिणा विसिठ्ठलद्धीए। जं एत्थ आहरिज्जइ भणंति आहारगं तं तु॥१॥कार्याणि चामूनि-पाणिदयरिद्धिसंदरिसणत्थमत्थोवगहणहेउं वा। संसयवोच्छेयत्थं गमणं जिणपायमूलम्मि॥१॥कार्यसमाप्तौ पुनर्मुच्यते याचितोपकरणवदिति, तेयए त्ति तेजसो भावस्तैजसम्, उष्मादिलिङ्गसिद्धम्, उक्तं च-सव्वस्स उम्हसिद्धं रसादिआहारपागजणगं च / तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं // 1 // इति कम्मए त्ति कर्मणो विकारः कार्मणम्, सकलशरीरकारणमिति, उक्तं च-कम्मविगारो कम्मणमट्ठविहविचित्तकम्मनिप्फन्नं / सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं॥१॥इति औदारिकादिक्रमश्च यथोत्तरं सूक्ष्मत्वात् प्रदेशबाहुल्याच्चेति / तथा सर्वाण्यपि बादरबोन्दिधराणि- पर्याप्तकत्वेन स्थूराकारधारीणि कलेवराणि- शरीराणि मनुष्यादीनां पञ्चादिवर्णादीन्यवयवभेदेनेति, अक्षिगोलकादिषु तथैवोपलब्धेः, दो गंधत्ति सुरभिदुरभिभेदाद, अट्ठफास त्ति कठिनमूदुशीतोष्णगुरुलघुस्निग्धरूक्षभेदादिति, अबादरबोन्दिधराणितुन नियतवर्णादिव्यपदेश्यानि, अपर्याप्तत्वेनावयवविभागाभावादिति, अनन्तरं शरीराणि प्ररूपितानीति शरीरिविशेषगतान् धर्मविशेषान् पंचहिं ठाणेहीत्यादिनाऽऽर्जवसूत्रान्तेन ग्रन्थेन दर्शयति8 Oविविधा वा विशिष्टा वा क्रिया विक्रिया तस्यां यद्भवं तदिह / वैक्रियं तत्पुनः प्रकृत्या नारकदेवानाम् // 1 // श्रुतकेवलिना विशिष्टलब्ध्या यदत्र कार्ये समुत्पन्ने आहियते तदेवाहारकं भण्यते॥१॥ प्राणिदयर्द्धिसंदर्शनार्थमथावग्रहणाय वा संशयव्युच्छेदाय वा जिनपादमूले गमनम् // 1 // सर्वेषामुष्मतासिद्धं रसाद्याहारपाकजनकं च / तेजोलब्धिनिमित्तं च तेजःशरीरं भवति ज्ञातव्यम् // 11 // कर्मविकारः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम्। सर्वेषां शरीराणां कारणभूतं च ज्ञातव्यम् // 1 // // 525 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy