SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 526 // पंचहिं ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवति, तं०- दुआइक्खं दुविभज्जं दुपस्सं दुतितिक्खं दुरणुचरं / पंचहिं ठाणेहिं मज्झिमगाणं जिणाणं सुगमं भवति, तं०- सुआतिक्खं सुविभज्जं सुपस्सं सुतितिक्खं सुरणुचरं / पंच ठाणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णिचं वनिताई निच्चं कित्तिताई णिच्चं बुतिताई णिच्चं पसत्थाई निच्चमब्भणुन्नाताई भवंति, तं०-खंती मुत्ती अज्जवे मद्दवे लाघवे, पंच ठाणाई समणेणं भगवता महावीरेणं जाव अब्भणुन्नायाइं भवंति, तं०- सच्चे संजमे तवे चिताते बंभचेरवासे, पंच ठाणाई समणाणं जाव अन्भणुन्नायाइं भवंति, तं०- उक्खित्तचरते निक्खित्तचरते अंतचरते पंतचरते लूहचरते, पंच ठाणाईजाव अब्भणुण्णायाइं भवंति, तं०- अन्नातचरते अन्नइलायचरे मोणचरे संसट्ठकप्पिते तज्जातसंसट्ठकप्पिते, पंच ठाणाई जाव अब्भणुन्नाताई भवंति, तं०- उवनिहिते सुद्धेसणिते संखादत्तिते दिट्ठलाभिते पुट्ठलाभिते, पंच ठाणाईजाव अब्भणुण्णाताई भवंति, तं०- आयंबिलिते निम्वियते पुरमट्टिते परिमितपिंडवाविते भिन्नपिंडवाविते, पंच ठाणाइं० अब्भणुन्नायाइं भवंति, तं०अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे, पंच ठाणाई० अब्भणुनायाइं भवंति, तं०- अरसजीवी विरसजीवी अंतजीवी पंतजीवी लूहजीवी, पंच ठाणाई० भवंति, तं०- ठाणातिते उक्कडुआसणिए पडिमट्ठाती वीरासणिए णेसजिए, पंच ठाणाइं० भवंति, तं०- दंडायतिते लगंडसाती आतावते अवाउडते अकंडूयते ॥सूत्रम् 396 // पंचहिं ठाणेहिंसमणे निग्गंथेमहानिजरे महापज्जवसाणे भवति, तं०- अगिलाते आयरियवेयावच्चं करेमाणे १एवं उवज्झायवेयावच्चं करेमाणे 2 थेरवेयावच्चं० ३तवस्सिवेयावच्चं० 4 गिलाणवेयावच्चं करेमाणे ५।पंचहिं ठाणेहिंसमणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति, तं०- अगिलाते सेहवेयावच्चं करेमाणे 1 अगिलाते कुलवेया० 2 अगिलाए गणवे० 3 अगिलाए संघवे० 4 अगिलाते साहम्मियवेयावच्चं करेमाणे ५॥सूत्रम् 397 // पशममध्ययन पञ्चस्थानम्, प्रथमोद्देशक: सूत्रम् 396-397 दुराख्यात-स्वाख्यातादिभिर्दुर्गमसुगमे,क्षान्त्यादिसत्यादिउत्क्षिप्तचरत्वादि-अज्ञातचरत्वादिउपनिहितादिआचाम्लादिअरसाहारादिअरसजीवित्वादिस्थानातिदानादिदण्डायतिकादीनि 50 अभ्यनुज्ञातानि, अग्लान्या दशविधेन वैयावृत्त्येन महानिर्जरा // 526 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy