________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 522 // सूत्रम् भद्राद्याः योरिव शक्रेशानाविति स्थावरकायाधिपतय इति / एते चावधिमन्त इत्यवधिस्वरूपमाह-पंचही त्यादि व्यक्तम्, नवरमवधिना पञ्चममध्ययन दर्शनं- अवलोकनमर्थानामुत्पत्तुकामं- भवितुकामं तत्प्रथमतायां- अवधिदर्शनोत्पादप्रथमसमये खंभाएज त्ति स्कभ्नीयात् पञ्चस्थानम्, प्रथमोद्देशकः क्षुभ्येत, चलतीत्यर्थोऽवधिदर्शने वा समुत्पत्तुकामे सति अवधिमानिति गम्यते क्षुभ्येद् अल्पभूतां- स्तोकसत्त्वां पृथिवीं दृष्टा, वाशब्दो विकल्पार्थः, अनेकसत्त्वव्याकुला भूरिति सम्भावनावानकस्मादल्पसत्त्वभूदर्शनाद् आः किमेतदेवमित्येवं 392-394 क्षुभ्येदेव अक्षीणमोहनीयत्वादिति भावः / अथवा भूतशब्दस्य प्रकृत्यर्थत्वादल्पभूतां- अल्पाम्, पूर्वं हि तस्य बह्वी पृथ्वीति प्रतिमाः सम्भावनाऽऽसीदिति 1, तथाऽत्यन्तप्रचुरत्वात्कुन्थूनांकुन्थुराशिभूतां-कुन्थुराशित्वप्राप्तां पृथिवीं दृष्टा अत्यन्तविस्मयदया- (तत्स्थापना), भ्यामिति 2, तथा महइमहालयं ति महातिमहद् महोरगशरीरं- महाऽहितनुं बाह्यद्वीपवर्तियोजनसहस्रप्रमाणं दृष्ट्वा विस्मयाद् इन्द्राद्याः स्थावराः, भयाद्वा 3, तथा देवं महर्द्धिकं महाद्युतिकं महानुभागं महाबलं महासौख्यं दृष्ट्रा विस्मयादिति 4, तथा पुरेसु वत्ति नगराधेक- अवधिदर्शनोदेशभूतानि प्राकारावृतानि पुराणीति प्रसिद्धं तेषु पुराणानि- चिरन्तनानि ओरालाई ति क्वचित्पाठस्तत्र मनोहराणीत्यर्थः। त्पादक्षोभा ऽक्षोभाः महइमहालयाईति विस्तीर्णत्वेन महानिधानानीति- महामूल्यरत्नादिमत्त्वेन, प्रहीणाः स्वामिनो येषांतानि तथा, तथा प्रहीणाः सेक्तार:- सेचकास्तेष्वेवोपर्युपरि धनप्रक्षेपकाः पुत्रादयो येषां तानि तथा, अथवा प्रहीणाः सेतवस्तदभिज्ञानभूताः पालयस्तन्मार्गा वाऽतिचिरन्तनतया प्रतिजागरकाभावेन च येषां तानि प्रहीणसेतुकानि, किंबहुना?, निधायकानां यानि गोत्रागाराणि- कुलगृहाणि तान्यपि प्रहीणानि येषाम्, अथवा तेषामेव गोत्राणि- नामान्याकाराश्च-आकृतयस्ते प्रहीणा // 522 // येषांतानि प्रहीणगोत्रागाराणि प्रहीणगोत्राकाराणि वा, एवमुच्छिन्नस्वामिकादीन्यपि, नवरमिह प्रहीणा:-किंचित्सत्तावन्तः (r) वाशब्दा विकल्पार्थाः (मु०)।