________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 521 // 3456712 671 भद्राद्या: प्रतिमाः 1234567 षोडशावसानेन षण्णवत्यधिकदिनशतमानेन भवति, अस्या अपि स्थापनोपायगाथा- एगाई सत्तंते ठविउंमज्झं। पञ्चममध्ययन 8 4567123 7123456 च आदिमणुपंतिं / उचियकमेण य सेसे जाण महं सव्वओभई ॥१॥इति, पारणकदिनान्येकोनपञ्चाशदिति, स्थापना, पञ्चस्थानम्, प्रथमोद्देशकः 345 भद्रोत्तरप्रतिमा द्विधा-क्षुल्लिका महती च, तत्र आद्या द्वादशादिना विंशान्तेन पञ्चसप्तत्यधिकदिनशतप्रमाणेन सूत्रम् 234 तपसा भवति, अस्याः स्थापनोपायगाथा-पंचाई य नवंते ठविउंमज्झं तु आदिमणुपंतिं / उचियकमेण य सेसे जाणह 392-394 अभद्दोत्तरं खुडं॥१॥इति पारणकदिनानि पञ्चविंशतिरिति, महती तु द्वादशादिना चतुर्विंशतितमान्तेन द्विनवत्यधिक दिनशतत्रयमानेन तपसा भवति, तत्र च गाथा- पंचादिगारसंते ठविउंमज्झंतु आइमणुपंति। उचियकमेण य सेसे महई (तत्स्थापना), 89567 भद्दोत्तरं जाण॥११॥इति पारणकदिनान्येकोनपञ्चाशदिति।उक्तः कर्मणां निर्जरणहेतुस्तपोविशेषः, अधुना तेषामेवानु इन्द्राद्याः स्थावराः, १४ापादानहेतोः संयमस्य विषयभूतानेकेन्द्रियजीवानाह-पंचेत्यादि, स्थावरनामकर्मोदयात् स्थावरा:- | अवधिदर्शनो८ 9 10 11 5 6 7 पृथिव्यादयस्तेषां काया- राशयः स्थावरो वा कायः- शरीरं येषां ते स्थावरकायाः, इन्द्रसम्बन्धि त्पादक्षोभा ऽक्षोभाः 9 10 115 / त्वादिन्द्रः स्थावरकायः पृथिवीकायः, एवं ब्रह्मशिल्पसम्मतिप्राजापत्या अपि अप्कायादित्वेन |10 11 5 6 7 8 6 वाच्या इति / एतन्नायकानाह- पंचेंदिये त्यादि, स्थावरकायानां-पृथिव्यादीनामिति सम्भाव्यन्ते 9 9 10 11 5 6 7 8 अधिपतयो-नायका दिशामिवेन्द्राग्न्यादयो नक्षत्राणामिवाश्वियमदहनादयो दक्षिणेतरलोकार्द्ध| 0 एकादिकान् सप्तान्तान् स्थापयित्वा मध्यमादिममनुपङ्क्ति / उचितक्रमेण च शेषान् जानीहि महासर्वतोभद्राम् // 1 // ॐ पञ्चादिकान् नवान्तान् स्थापयित्वा // 52 मध्यमादिममनुपङ्ति / उचितक्रमेण च शेषान् जानीहि क्षुद्रां भद्रोत्तराम्॥१॥पञ्चादिकानेकादशान्तान् स्थापयित्वा मध्यमादिममनुपक्ति / उचितक्रमेण च शेषान् जानीहि महती भद्रोत्तराम् // 1 //