SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 520 // थावरकायाहिपती पं० सं०- इंदे थावरकाताधिपती जाव पातावच्चे थावरकाताहिपती॥सूत्रम् 393 / / पंचहिं ठाणेहिं ओहिदसणे समुप्पजिउकामेवि तप्पढमयाते खंभातेज्जा, तं०- अप्पभूतं वा पुढविं पासित्ता तप्पढमयाते खंभातेजा, कुंथुरासिभूतं वा पुढविं पासित्ता तप्पढमयाते खंभातेजा, महतिमहालतं वा महोरगसरीरंपासित्ता तप्पढमताते खंभातेजा, देवं वा महड्डियं जाव महेसक्खं पासित्ता तप्पढमताते खंभातेज्जा पुरेसु वा पोराणाई महतिमहालतानि महानिहाणाई पहीणसामितातिं पहीणसेउयाति पहीणगुत्तागाराइं उच्छिन्नसामियाइं उच्छिन्नसेउयाई उच्छिन्नगुत्तागाराइंजाइंइमाइंगामागरणगरखेडकब्बडदोणमुहपट्टणासमसंबाहसन्निवेसेसु सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसुणगरणिद्धमणेसुसुसाणसुन्नागारगिरिकंदरसन्तिसेलोवट्ठावणभवणगिहेसुसंनिक्खित्ताइचिटुंति ताइवा पासित्ता तप्पढमताते खंभातेजा, इच्चेहिं पंचहिं ठाणेहिं ओहिदसणे समुप्पजिउकामे तप्पढमताते खंभाएज्जा / पंचहिं ठाणेहिं केवलवरनाणदंसणे समुप्पजिउकामे तप्पढमताते नोखंभातेजा, तं०- अप्पभूतं वा पुढविं पासित्ता तप्पढमताते णोखंभेजा, सेसंतहेव जाव भवणगिहेसुसंनिक्खित्ताई चिट्ठति ताईवा पासित्ता तप्पढमयाते णोखंभातेजा, सेसं तहेव, इच्चेतेहिं पंचहिं ठाणेहिं जाव नोखंभातेजा।सूत्रम् 394 // पंचे त्यादि व्यक्तम्, नवरं भद्रा 1 महाभद्रा 2 सर्वतोभद्रा 3 द्वि१ चतु 2 र्दशभि 3 दिनैः क्रमेण भवन्तीत्युक्तं प्राग, सुभद्रा 12345 त्वदृष्टत्वान्न लिखिता, सर्वतोभद्रा तु प्रकारान्तरेणाप्युच्यते, द्विधेयं-क्षुद्रिका महतीच, तत्राद्या चतुर्थादिना द्वादशाव१२३४ सानेन पञ्चसप्ततिदिनप्रमाणेन तपसा भवति, अस्याश्च स्थापनोपायगाथा-एगाई पंचते ठविउ मज्झं तु आइमणुपंति। 23451 उचियकमेण य सेसे जाण लहुंसव्वओभदं॥१॥इति पारणकादिनानि तु पञ्चविंशतिरिति, स्थापना, महती तु चतुर्थादिना 0 एकादिकान् पञ्चान्तान् स्थापयित्वा मध्य आदिममनुपङ्क्ति / उचितक्रमेण च शेषान् जानीहि लघु सर्वतोभद्रम् / / 1 / / पञ्चममध्ययनं पश्चस्थानम्, प्रथमोद्देशक: सूत्रम् 392-394 भद्राद्याः प्रतिमाः (तत्स्थापना), इन्द्राद्याः स्थावराः, अवधिदर्शनोत्पादक्षोभा ऽक्षोभाः // 520 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy