SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ कामगुणा इति 3 / पंचहिं ठाणेहिं ति पञ्चसु पञ्चभिर्वा इन्द्रियैः स्थानेषु- रागाद्याश्रयेषु तैर्वा सह सज्यन्ते- सङ्गं सम्बन्ध पञ्चममध्ययनं कुर्वन्तीति 4, एव मिति पञ्चस्वेवस्थानेषु रज्यन्ते-सङ्गकारणं रागंयान्तीति 5, मूर्च्छन्ति-तद्दोषानवलोकनेन मोहमचेतनत्वमिव पञ्चस्थानम्, प्रथमोद्देशकः यान्ति संरक्षणानुबन्धवन्तो वा भवन्तीति 6, गृध्यन्ति- प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्याकाङ्कावन्तो भवन्तीति 7, सूत्रम् अध्युपपद्यन्ते- तदेकचित्ता भवन्तीति तदर्जनाय वाऽऽधिक्येनोपपद्यन्ते- उपपन्ना घटमाना भवन्तीति 8, विनिघातं- मरणं 390-391 वर्ण-रसमृगादिवत् संसारं वाऽऽपद्यन्ते- प्राप्नुवन्तीति, आह च- रक्तः शब्दे हरिणः स्पर्श नागोरसे च वारिचरः / कृपणपतङ्गो रूपे भुजगो कामगन्धे ननु विनष्टः // 1 // पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः। एकः पञ्चसु रक्तः प्रयाति भस्मान्ततां मूढः॥ 2 // इति 9, गुणभेदा, अपरिन्नाय त्ति ज्ञपरिज्ञया स्वरूपतोऽपरिज्ञातानि-अनवगतानि प्रत्याख्यानपरिज्ञया चाप्रत्याख्यातानि अहिताय-अपायाय संगादिविनि घातहेत्वहितअशुभाय-अपुण्यबन्धाय असुखाय वा अक्षमाय- अनुचितत्वाय असमर्थत्वाय वा अनिःश्रेयसाय-अकल्याणायामोक्षाय हित-दुर्गतिवा यदुपकारि सत्कालान्तरमनुयाति तदनुगामिकं तत्प्रतिषेधोऽननुगामिकं तद्भावस्तत्त्वं तस्मै अननुगामिकत्वाय भवन्ति सुगति-हेतवः (13), 10, द्वितीयं विपर्ययसूत्रम् 11, उत्तरसूत्रद्वयेन तु एतदेवाहितहितादि व्यञ्जितमस्ति, दुर्गतिगमनाय- नारकादिभवप्राप्तये / प्राणातिपातसुगतिगमनाय-सिद्ध्यादिप्राप्तये इति 12-13 / दुर्गतिसुगत्योः कारणान्तरप्रतिपादनसूत्रे सुगमे इति / इह संवरतपसी मोक्षहेतू, तद्विरमणादितत्रानन्तरमाश्रवनिरोधलक्षणः संवर उक्तोऽधुना तपोभेदात्मिकाः प्रतिमा आह भिर्दुर्गतिसुगती पंचपडिमातो पं० सं०- भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा भद्दुत्तरपडिमा ॥सूत्रम् 392 / / पंच थावरकाया पं० तं०- इंदे थावरकाए बंभे थावरकाए सिप्पे थावरकाए संमती थावरकाए पाजावच्चे थावरकाए, पंच 0त्ति अपरिज्ञया....तानि अप्रत्याख्यानपरिज्ञया वाप्रत्या० (मु०)। // 519 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy