SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वत्तियुतम् भाग-२ // 518 // स्थूलस्तस्मात् प्राणातिपातात् / तथा स्थूल:- परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवस्तस्मात् मृषावादात् तथा परिस्थूर- पञ्चममध्ययन वस्तुविषयंचौर्यारोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं तस्माददत्तादानात् तथा स्वदारसन्तोष-आत्मीयकलत्रा पश्चस्थानम्, प्रथमोद्देशक: दन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात् परदारवर्जनमपि ग्राह्यम्, तथा इच्छायाः- धनादिविषयाभिलाषस्य परिमाणं-नियमन सूत्रम् मिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः / इच्छापरिमाणं चेन्द्रियार्थगोचरं श्रेय इतीन्द्रियार्थवक्तव्यतार्थं पंचवन्नेत्यादि- |390-391 वर्ण-रसत्रयोदशसूत्रीमाह कामपंचवन्ना पं० तं०- किण्हा नीला लोहिता हालिद्दा सुकिल्ला १,पंच रसा पं० तं०- तित्ता जाव मधुरा 2, पंच कामगुणा पं० 20 गुणभेदा, सद्दा रूवा गंधा रसा फासा 3, पंचहिं ठाणेहिं जीवा सज्जंति तं०- सद्देहिं जाव फासेहिं 4, एवं रजंति 5, मुच्छंति 6, गिज्झंति 7, संगादिविनि घातहेत्वहितअज्झोववजंति 8, पंचहिं ठाणेहिं जीवा विणिघायमावखंति तं०- सद्देहिं जाव फासेहिं 9, पंच ठाणा अपरिण्णाता जीवाणं अहिताते लहित-दुर्गतिअसुभाते अखमाते अणिस्सेताते अणाणुगामितत्ताते भवंति तं०- सद्दा जाव फासा 10 पंच ठाणा सुपरिन्नाता जीवाणं हिताते सुगति-हेतवः सुभाते जाव आणुगामियत्ताए भवंति, तं०- सद्दा जाव फासा 11, पंच ठाणा अपरिण्णाता जीवाणं दुग्गतिगमणाए भवंति तं०- प्राणातिपातसहा जाव फासा 12, पंच ठाणा परिणाया जीवाणंसुग्गतिगमणाए भवंति तं०-सद्दा जाव फासा 13 // सूत्रम् 390 // तद्विरमणादि___पंचहिं ठाणेहिं जीवा दोग्गतिं गच्छंतितं०- पाणातिवातेणंजावपरिग्गहेणं, पंचहिं ठाणेहिं जीवा सोगतिं गच्छंति तं०- पाणाति भिर्दुर्गतिसुगती वातवेरमणेणं जाव परिग्गहवेरमणेणं ।सूत्रम् 391 / / // 518 // प्रकटा चेयम्, नवरं पञ्च वर्णाः 1, पञ्चैव रसास्तदन्येषां सांयोगिकत्वेनाविवक्षितत्वादिति 2, कामगुण त्ति कामस्यमदनाभिलाषस्य अभिलाषमात्रस्य वा सम्पादका गुणा- धर्माः पुद्गलानाम्, काम्यन्त इति कामास्ते च ते गुणाश्चेति वा
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy