________________ नवममध्ययनं श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ नवस्थानम्, सूत्रम् / / 808 // 690-691 पार्बोच्चत्वम्, वीरतीर्थभावितीर्थकराः समणस्स णं भगवतो महावीरस्स तित्थंसि णवहिं जीवेहिं तित्थगरणामगोत्ते कम्मे णिव्वतिते सेणितेणं सुपासेणं उदातिणा पोट्टिलेणं अणगारेणं दढाउणा संखेणं सततेणंसुलसाए साविताते रेवतीते 9 // सूत्रम् 691 // पासे त्यादि सूत्रद्वयं कण्ठ्यम्, नवरं तित्थगरनामे ति तीर्थकरत्वनिबन्धनं नाम तीर्थकरनाम तच्च गोत्रं च- कर्मविशेष एवेत्येकवद्भावात् तीर्थकरनामगोत्रमिति अथवा तीर्थकरनामेति गोत्रं- अभिधानं यस्य तत्तीर्थकरनामगोत्रमिति, श्रेणिको राजा प्रसिद्धस्तेन 1, एवं सुपार्थो भगवतो वर्द्धमानस्य पितृव्यः 2, उदायी कोणिकपुत्रो, यः कोणिकेऽपक्रान्ते पाटलिपुत्रं नगरंन्यवीविशयश्चस्वभवनस्य विविक्तदेशे पर्वदिनेष्वाहूय संविग्नगीतार्थसद्गुरूंस्तत्पर्युपासनापरायणः परमसंवेगरसप्रकर्षमनुसरन् सामायिकपौषधादिकं सुश्रमणोपासकप्रायोग्यमनुष्ठानमन्वतिष्ठत् एकदाच निशि देशनिर्धाटितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुना कृतपौषधोपवासः सुखप्रसुप्तः कङ्कायःकर्त्तिकाकण्ठकर्त्तनेन विनाशित इति 3, पोटिलोऽनगारोऽनुत्तरोपपातिकाङ्गेऽधीतो हस्तिनागपुरनिवासी भद्राभिधानसार्थवाहीतनयो द्वात्रिंशद्भार्यात्यागीमहावीरशिष्यो मासिक्या संलेखनया सर्वार्थसिद्धोपपन्नो महाविदेहात्सिद्धिगामी, अयं त्विह भरतक्षेत्रात् सिद्धिगामी गदित इति ततोऽयमन्यः सम्भाव्यत इति 4, दृढायुरप्रतीतः 5, शङ्खशतको श्रावस्तीश्रावको, ययोरीदृशी वक्तव्यता-किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शङ्खादिश्रमणोपासकाश्चागतं भगवन्तं विज्ञाय वन्दितुमागतास्ततो निवर्तमानांस्तान् शङ्कः खल्वाख्याति स्म- यथा भो देवानांप्रिया! विपुलमशनाद्युपस्कारयत ततस्तत्परिभुजानाः पाक्षिकं पर्व कुर्वाणा विहरिष्यामस्ततस्ते तत्प्रतिपेदिरे, पुनः शङ्खोऽचिन्तयद्-न श्रेयो मेऽशनादिभुञानस्य पाक्षिकपौषधं प्रतिजाग्रतो विहत्तुं श्रेयस्तु मे पौषधशालायां पौषधिकस्य 7 नमनुतिष्ठते (मु०)। // 808