SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ सप्तममध्ययन सप्तस्थानम्, सूत्रम् 587 निलवतद्धर्माचार्योत्पत्तिनगराणि (निहववादः) // 730 // विचिन्त्याव्यक्तमतमाश्रिताः / तथाहि-को जाणइ किं साहू देवो वा तो न वंदणिज्जोत्ति। होज्जाऽसंजयनमणं होज मुसावायममुगो त्ति॥१॥ (विशेषाव० 2359) इति, यच्छिष्यांश्च प्रति-थेरवयणं जइ परे संदेहो किं सुरोत्ति साहुत्ति / देवे कहन्न संका? किं सो देवो अदेवोत्ति // 2 // तेण कहियन्ति व मई देवोऽहं देवदरिसणाओ य। साहुत्ति अहं कहिए समाणरूवंमि किं संका? // 3 // देवस्स व किं वयणं सच्चंति न साहुरूवधारिस्स। न परोप्परंपि वंदह जं जाणंताऽवि जयओत्ति॥४॥ (विशेषाव० 2360-62) एवं चोच्यमाना अप्यप्रतिपद्यमाना यद्विनेया साहिष्कृता विहरन्तश्च राजगृहे बलभद्राभिधानराजेन कटकमद्देन मारणमादिश्य कथमस्मान् यतीन् श्रावक त्वं मारयसीति ब्रुवाणा न वयं जानीमः के यूयं चौरा वा चारिका वेति प्रत्युत्तरदानतः प्रतिबोधिताः, सोऽयमव्यक्तमतधर्माचार्यो, न चायं तन्मतप्ररूपकत्वेन किन्तु प्रागवस्थायामिति 3 तथा अश्वमित्रो, यो हिमहागिरिशिष्यस्य कोण्डिन्याभिधानस्य शिष्यो मिथिलायां नगर्यां लक्ष्मीगृहे चैत्ये अनुप्रवादाभिधाने पूर्वे नैपुणिके वस्तुनि छिन्नच्छेदनयवक्तव्यतायां पडुप्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव वेमाणियत्ति, एवं बिईयाइसमएसुवत्तव्व' मित्येवंरूपमालापकमधीयानो मिथ्यात्वमुपगतः,बभाण च-यदि सर्व एव वर्त्तमानसमयसञ्जाता व्यवच्छेत्स्यन्ति तदा कुतः कर्मणां वेदनमिति, आह च-एवं च कओ कम्माण वेयणं सुकयदुक्कयाणति? / उप्पायाणंतरओ सव्वस्स विणाससब्भावा॥१॥ यश्चैवं प्ररूपयन् गुरुणा को जानाति किमयं साधुर्देवो वाऽतो न वन्दनीय इति / भवेदसंयतनमनं भवेद्वा मृषावादोऽमुकोऽयमिति॥१॥ स्थविरवचनं यदि परं किमयं सुरः साधुरिति परस्मिन संदेहः देवे न कथं शडा किं स देवोऽदेवो वेति // 2 // तेन देवोऽहमिति कथितं दर्शनाच्च देव इति मतिरहं साधुरिति कथिते समानरूपे का शङ्का? // 3 // देवस्य वा वचनं किं सत्यमिति साधुरूपधारिणो न / यत्परस्परं यतयोऽपि जानन्तो न वन्दध्वे॥४॥श्रावकस्त्वं (मु०)।००च्छेदननय (मु०)। एवं च सुकृतदुष्कृतकर्मणां कुतो वेदनमिति, उत्पादानन्तरं सर्वस्यापि नाशसद्भावात् // 1 // // 730
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy