________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 684 // आचार्योपाध्यायो गणे आज्ञां वा-विधिविषयमादेशं धारणां वा-निषेधविषयमादेशमेव सम्यक् प्रयोक्ता भवति, एवं हि सप्तममध्ययन ज्ञानादिसङ्ग्रहः शिष्यसङ्ग्रहो वा स्याद्, अन्यथा तद्धंश एवेति प्रतीतम्, यतः- जहि नत्थि सारणा वारणा य पडिचोयणा या सप्तस्थानम्, सूत्रम् गच्छमि। सो उअगच्छो गच्छो मोत्तव्वो संजमत्थीहिं॥१॥(बृहत्क० 4464) इति, एवं जहा पंचठाणे त्ति, तच्चेदं-'आयरियउवज्झाए। 543-545 णं गणंसि अहाराइणियाए कितिकम्मं पउंजित्ता भवति 2 आयरियउवज्झाए णं गणंसि जे सुयपज्जवजाते धारेइ ते काले अण्डजादिकाले सम्मं अणुप्पवाइत्ता भवइ 3 आयरियउवज्झाए णंगणंसि गिलाणसेहवेआवच्चं सम्मं अब्भुट्टित्ता भवइ 4 आयरिय योनिसंग्रह तद्गत्यागतय:, उवज्झाए णं गणंसि आपुच्छियचारी यावि हवइ, नो अणापुच्छियचारी 5' स्थानद्वयं त्विहैवेति, व्याख्या तु सुकरैव, गणसंग्रहानवरमाप्रच्छनं गच्छस्य, यत उक्तं- सीसे जइ आमंते पडिच्छगा तेण बाहिरं भावं। अह इयरे तो सीसा ते व समत्तमि गच्छति॥१॥ उसंग्रह स्थानानि, तरुणा बाहिरभावं न य पडिलेहोवही ण किइकम्मं / मूलगपत्तसरिसगा परिभूया वच्चिमो थेरा॥२॥ (बृहत्क० 1457-58) इति, तथा / पिण्ड-पानअणुप्पन्नाई ति अनुत्पन्नानि- अलब्धानि उपकरणानि वस्त्रपात्रादीनि सम्यग्- एषणादिशुद्ध्या उत्पादयिता सम्पादनशीलो षणाऽवग्रह प्रतिमाभवति, संरक्षयिता- उपायेन चौरादिभ्यः सङ्गोपयिता अल्पसागारिककरणेन मलिनतारक्षणेन वेति। एवं सङ्गहस्थानविपर्यय सप्तसप्तकभूतमसङ्गहसूत्रमपि भावनीयमिति। अनन्तरमाज्ञां न प्रयोक्ता भवतीत्युक्तमाज्ञा च पिण्डैषणादिविषयेति पिण्डैषणादिसूत्रषट्क-सत्त पिंडेसणाउत्ति पिण्ड:- समयभाषया भक्तं तस्यैषणा- ग्रहणप्रकाराः पिण्डैषणाः / ताश्चैता:-संसट्ठ 1 मसंसट्ठा 2 उद्धड 3 तह अप्पलेविया चेव 4 / उग्गहिया 5 पग्णहिया 6 उज्झियधम्मा य 7 सत्तमिया॥१॥ अत्रासंसृष्टा हस्तमात्राभ्यां यत्र गच्छे सारणा वारणा च प्रतिचोदना च नास्ति। स गच्छोऽगच्छ एव संयमार्थिभिर्मोक्तव्यश्च // 1 // 0 शिष्यान् यद्यामन्त्रयेत् प्रतीच्छकास्तेन बाह्यं भावम् / अथेतरांस्तदा शिष्यास्ते च समाप्ते व्रजन्ति // 1 // तरुणा बाह्यभावं न च प्रतिलेखनोपधेः कृतिकर्म / मूलकपत्रसदृशकाः परिभूता व्रजामः स्थविराः॥२॥ महाध्ययनसप्तसप्त मेकाभिक्षामानंच // 684 //