SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ सूत्रम् // 685 // चिन्तनीया असंसट्टे हत्थे असंसट्टे मत्ते' अक्खरडियत्ति वुत्तं भवइ, एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थो- सप्तममध्ययन ऽन्यथा पाठः, संसृष्टा ताभ्यामेव चिन्त्या संसटे हत्थे संसट्टे मत्ते' खरडिएत्ति वुत्तं भवइ, एवं गृह्णतो द्वितीया, उद्धृता नाम सप्तस्थानम्, स्थाल्यादौ स्वयोगेन भोजनजातमुद्धृतम्, ततो असंसट्टे हत्थे असंसट्टे मत्ते संसट्टे वा मत्ते संसट्टे वा हत्थे, एवं गृह्णतस्तृतीया, अल्पलेपानाम अल्पशब्दोऽभाववाचको, निर्लेपं- पृथुकादि गृह्णतश्चतुर्थी, अवगृहीता नाम भोजनकाले शरावादिषूपहृतमेव अण्डजादि योनिसंग्रहभोजनजातं यत् ततो गृह्णतः पञ्चमी, प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भोक्तुं वा तद्गत्यागतयः, स्वहस्तादिना तद् गृह्णत इति षष्ठी, उज्झितधानाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्कन्ति तदर्द्धत्यक्तं गणसंग्रहावा गृह्णत इति हृदयं सप्तमीति / पानकैषणा एता एव, नवरं चतुर्थ्यां नानात्वम्, तत्र ह्यायामसौवीरकादि निर्लेपं विज्ञेयमिति। उसंग्रह स्थानानि, उग्गहपडिम त्ति अवगृह्यत इत्यवग्रहो- वसतिस्तत्प्रतिमा:- अभिग्रहा अवग्रहप्रतिमाः। तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो पिण्ड-पानमया ग्राह्यो नान्यथाभूत इति तमेव याचित्वा गृह्णतः प्रथमा, तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा-अहं च षणाऽवग्रह प्रतिमाखल्वेषां साधूनां कृते अवग्रहं ग्रहीष्यामि, अन्येषां चावग्रहे गृहीते सति वत्स्यामीति तस्य द्वितीया, प्रथमा सामान्येन इयं तु गच्छान्तर्गतानां सम्भोगिकानामसम्भोगिकानांचोयुक्तविहारिणाम्, यतस्तेऽन्योऽन्यार्थं याचन्त इति, तृतीया त्वियं-अन्यार्थमवग्रहं याचिष्ये अन्यावगृहीतायां तु न स्थास्यामीति, एषा त्वहालन्दिकानाम्, यतस्ते सूत्रावशेषमाचार्यादभिकासन्त आचार्यार्थ तां याचन्त इति, चतुर्थी पुनरहमन्येषां कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीति, इयं तु गच्छ एव अभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम्, पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति, इयं तु जिनकल्पिकस्येति, षष्ठी पुनर्यदीयमवग्रहंग्रहीष्यामि तदीयमेव चेत्कटादिसंस्तारकं ग्रहीष्यामि, सप्तसप्तक महाध्ययन का नंच 2 // 685 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy